SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ मुनीनां चर्या मूलगुणोत्तरगुणरूपा, तां कदा कर्हि श्रये श्रयिष्यामि, “ कदाकोर्नवा" [सि० ५।३।८] इति स्वोपक्ष तृतीयः वृत्तिवय॑ति वर्तमाना ॥ १४२॥ प्रकाशः विभूषितं तथा श्लोको योगशास्त्रम् त्यजन दुःशीलसंसर्ग गुरुपादरजः स्पृशन् । ॥७५८॥ ।। ७५८ ॥ कदाहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ॥ १४३॥ दुःशीला लौकिका लोकोत्तराश्च । तत्र लौकिका दुःशीला विट-भट्ट-भण्ड-गणिकादयः, लोकोत्तरास्तु पार्श्वस्था-ऽवसन्न- निद्राच्छेद कशील-संसक्त-यथाच्छन्दाः, तैः संसर्ग संवासादिरूपं त्यजन परिहरन । न च तन्मात्रेण भवतीत्याह-गुरुपादरजः स्पृशन काले श्राव है। अनेन सतसंसर्गमाह । न चैतावताप्यलमित्याह-योगमभ्यस्यन् , योगो रत्नत्रयं ध्यानं वा, तमभ्यस्यन् पुनः पुनः परिशीलयन् । केण कर्तव्या कदाहं प्रभवेयं प्रभविष्यामि । कस्यै ? भवच्छिदे संसारोच्छेदाय ॥ १४३ ॥ मनोरथाः तथा महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः। स्तम्भवत् स्कन्धकषणं वृषाः कुर्युः कदा मयि ॥ १४४ ॥ १ मट-मु.॥ २ कदा कुर्युव॒षा मयि ड॥ Jain Education internal |www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy