SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ॥ ७५७ ।। Jain Education Inte alololololocerie जिनधर्मेण ज्ञान-दर्शन-चारित्ररूपेण विनिर्मुक्तो रहितश्चक्रवर्त्यपि सार्वभौमोऽपि मा भूवं मा जनिषि, तस्य नरकमूलत्वात्, किन्तु स्यां भवेयं चेटोऽपि दासोऽपि दरिद्रोऽपि दुःस्थितोऽपि कथंभूतः ? जिनधर्मेणोक्तखरूपेणाधिवासितः ॥ १४१ ॥ तथा- त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन माधुकरीं वृत्तिं मुनिचर्या कदा श्रये ? ॥ १४२ ॥ त्यक्ता गृह-गृहिणीप्रभृतयः सङ्गा येन स त्यक्तसङ्गः, जीर्ण जरद् वासो यस्य स जीर्णवासाः, मलेन क्लिन्नं कलेवरं यस्य स मलक्लिनकलेवर:, मधुकरस्येयं माधुकरी, माधुकरीव माधुकरी वृत्तिर्भिक्षा, तां भजन् सेवमानः, यहाहुः ;“ जैहा दुमस्स पुप्फेस्रु भमरो आविअइ रसं । न य पुष्कं किलामेइ सो य पीणेह अप्पयं ॥ १ ॥ एमेए समणा मुत्ता जे लोए संति साहुणो । विहंगमा व पुष्फेसु दाणभत्तेसणे रया ॥ २ ॥ वयं च वित्तिं लब्भामो न य को बुवहम्मइ । अहागडे रीयंते पुप्फेसु भमरा जहा ॥ ३ ॥ [ दशवै० ११२-४ ] " १० भौमो मा-सं. खं. संपू. हे. ॥ २ जनिषं-खं. ॥ ३ यथा द्रुमस्य पुष्पेषु भ्रमर आपिबति रसम् । न च पुष्पं क्रमयति स च प्रीणयत्यात्मानम् ॥ १ ॥ एवमेते श्रमणा मुक्ता ये लोके सन्ति साधवः । विहङ्गमा इव पुष्पेषु दानभतैषणे रताः ॥ २ ॥ वयं च वृत्तिं लभामहे न च कोऽप्युपहन्यते । यथाकृतेषु रीयन्ते पुष्पेषु भ्रमरा यथा ॥३॥ ४ कोइ उव० - सं. ॥ ५०म्मई है. ॥ For Private & Personal Use Only 10 ।। ७५७ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy