________________
॥ ७५७ ।।
Jain Education Inte
alololololocerie
जिनधर्मेण ज्ञान-दर्शन-चारित्ररूपेण विनिर्मुक्तो रहितश्चक्रवर्त्यपि सार्वभौमोऽपि मा भूवं मा जनिषि, तस्य नरकमूलत्वात्, किन्तु स्यां भवेयं चेटोऽपि दासोऽपि दरिद्रोऽपि दुःस्थितोऽपि कथंभूतः ? जिनधर्मेणोक्तखरूपेणाधिवासितः ॥ १४१ ॥
तथा-
त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः ।
भजन माधुकरीं वृत्तिं मुनिचर्या कदा श्रये ? ॥ १४२ ॥
त्यक्ता गृह-गृहिणीप्रभृतयः सङ्गा येन स त्यक्तसङ्गः, जीर्ण जरद् वासो यस्य स जीर्णवासाः, मलेन क्लिन्नं कलेवरं यस्य स मलक्लिनकलेवर:, मधुकरस्येयं माधुकरी, माधुकरीव माधुकरी वृत्तिर्भिक्षा, तां भजन् सेवमानः, यहाहुः ;“ जैहा दुमस्स पुप्फेस्रु भमरो आविअइ रसं । न य पुष्कं किलामेइ सो य पीणेह अप्पयं ॥ १ ॥ एमेए समणा मुत्ता जे लोए संति साहुणो । विहंगमा व पुष्फेसु दाणभत्तेसणे रया ॥ २ ॥
वयं च वित्तिं लब्भामो न य को बुवहम्मइ । अहागडे रीयंते पुप्फेसु भमरा जहा ॥ ३ ॥ [ दशवै० ११२-४ ] " १० भौमो मा-सं. खं. संपू. हे. ॥ २ जनिषं-खं. ॥
३ यथा द्रुमस्य पुष्पेषु भ्रमर आपिबति रसम् । न च पुष्पं क्रमयति स च प्रीणयत्यात्मानम् ॥ १ ॥
एवमेते श्रमणा मुक्ता ये लोके सन्ति साधवः । विहङ्गमा इव पुष्पेषु दानभतैषणे रताः ॥ २ ॥
वयं च वृत्तिं लभामहे न च कोऽप्युपहन्यते । यथाकृतेषु रीयन्ते पुष्पेषु भ्रमरा यथा ॥३॥ ४ कोइ उव० - सं. ॥ ५०म्मई है. ॥
For Private & Personal Use Only
10
।। ७५७ ॥
www.jainelibrary.org