________________
स्वोपक्ष
तृतीय
वृत्ति
विभूषितं योगशास्त्रम्
प्रकाशः श्लोको १४०-१४१
HCHCHCHISHEKHCHCHEICHECHHETRICHEREREHEICHEHREETal
इदमपि निद्राच्छेदे चिन्तयेत्
जिनो देवः कृपा धर्मो गुरखो यत्र साधवः ।
श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः ? ॥ १४०॥ . श्रावका उक्तनिर्वचनाः, तेषां भावः श्रावकत्वम् , तस्मै श्रावकत्वाय को न श्लाघेत ? सर्वः श्लाघेतैव, मुक्त्वा मोहमूढान् । अत एवाह-अविमूढधीः, मूढबुद्धीनां यतत्त्वदर्शिनां तैमिरिकाणामिव चन्द्रद्वितय-शङ्खपीतिमदर्शिनां मा भूत
निद्राच्छेदश्रावकत्वाय श्लाघा, अमृढबुद्धयस्तु तत्त्वदर्शित्वात् श्लाघन्त एव ।।
काकाले श्रावतस्मै इति तत्संबन्धिनं यच्छब्दमाह, यत्र श्रावकत्वे जिनो रागादिदोपजेता देवः पूज्यो न तु रागादिमान् , कृपा केण कर्तव्या दुःखितदुःखमहाणेच्छा धर्मोऽनुष्ठेयरूपो न तु हिंसात्मको यागादिः, साधवः पञ्चमहाव्रतरताः गुरवो धर्मोपदेष्टारो न तु मनोरथाः परिग्रहारम्भसक्ताः ॥ १४० ॥ तथा निद्राच्छेदे तांस्तान् मनोरथान् सप्तभिः श्लोकैराह
जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि ।
स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ॥ १४१ ॥ १०तयं-शां. खं.॥
HCHCHEHENSHOTSHEHEHCHEHEICHEHEHEHCHEHDHDHENSHISHEDHE
4 1915. 1111:
10
Jain Education Inte
For Private & Personal Use Only
S4w.jainelibrary.org