SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष तृतीय वृत्ति विभूषितं योगशास्त्रम् प्रकाशः श्लोको १४०-१४१ HCHCHCHISHEKHCHCHEICHECHHETRICHEREREHEICHEHREETal इदमपि निद्राच्छेदे चिन्तयेत् जिनो देवः कृपा धर्मो गुरखो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः ? ॥ १४०॥ . श्रावका उक्तनिर्वचनाः, तेषां भावः श्रावकत्वम् , तस्मै श्रावकत्वाय को न श्लाघेत ? सर्वः श्लाघेतैव, मुक्त्वा मोहमूढान् । अत एवाह-अविमूढधीः, मूढबुद्धीनां यतत्त्वदर्शिनां तैमिरिकाणामिव चन्द्रद्वितय-शङ्खपीतिमदर्शिनां मा भूत निद्राच्छेदश्रावकत्वाय श्लाघा, अमृढबुद्धयस्तु तत्त्वदर्शित्वात् श्लाघन्त एव ।। काकाले श्रावतस्मै इति तत्संबन्धिनं यच्छब्दमाह, यत्र श्रावकत्वे जिनो रागादिदोपजेता देवः पूज्यो न तु रागादिमान् , कृपा केण कर्तव्या दुःखितदुःखमहाणेच्छा धर्मोऽनुष्ठेयरूपो न तु हिंसात्मको यागादिः, साधवः पञ्चमहाव्रतरताः गुरवो धर्मोपदेष्टारो न तु मनोरथाः परिग्रहारम्भसक्ताः ॥ १४० ॥ तथा निद्राच्छेदे तांस्तान् मनोरथान् सप्तभिः श्लोकैराह जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ॥ १४१ ॥ १०तयं-शां. खं.॥ HCHCHEHENSHOTSHEHEHCHEHEICHEHEHEHCHEHDHDHENSHISHEDHE 4 1915. 1111: 10 Jain Education Inte For Private & Personal Use Only S4w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy