________________
७५५॥
NEETCHEHCHEHRCHEHEHEHERCHRICHEHERBTCHEHENEVE
प्रभवः प्राभवेणापि वर्णवन्ति झवस्त्वपि । अतः परीक्षितोऽसि त्वं नानारूपभृता मया ॥५६॥ त्यां यथाऽवर्णयच्छक्रस्तथैवासि न संशयः। क्षम्यतामपराधो मे परीक्षणभवस्त्वया ॥ ५७ ॥ प्रययावभिधायैवं स देवो देवसदनि । कामदेवोऽपि शुद्धात्मा प्रतिमा तामपारयत् ॥ ५८ ॥ उपसर्गसहिष्णं तमश्लाधिष्ट स्वयं प्रभुः। सभायां भगवान् वीरो गुरवो गुणवत्सलाः ॥ ५९॥ कामदेवो द्वितीयस्मिन्नह्नि पारितपोषधः। त्रिजगत्स्वामिनः पादवन्दनार्थमथागमत् ॥ ६॥ जगद्गुरुरभाषिष्ट गौतमप्रभृतीनिति । गृहिधर्मेऽप्यसावेवमुपसर्गान् विसोढवान् ॥ ६१ ॥ सर्वसङ्गपरित्यागाद् यतिधर्मपरायणैः। तद्विशेषेण सोढव्या उपसर्गा भवादृशैः ॥ ६२ ॥ कर्मनिर्मूलनोपायान् श्रावकप्रतिमास्ततः । एकादशापि शिश्राय कामदेवः क्रमेण ताः ॥ ६३ ॥ सोऽथ संलेखनां कृत्वा प्रपेदेऽनशनव्रतम् । परं समाधिमापन्नः कालधर्ममुपाययौ ॥ ६४ ॥ सोऽरुणाभे विमानेऽभूद् चतुष्पल्यस्थितिः सुरः। च्युत्वा ततो विदेहेषूत्पद्य सिद्धिं ब्रजिष्यति ।। ६५ ।।
यथोपसर्गेऽपि निसर्गधैर्यात् स कामदेवो व्रततत्परः सन् । श्लाघ्योऽभवत् तीर्थकृतां तथाऽन्येऽप्येवंविधा धन्यतमाः पुमांसः ॥ ६६ ॥ १३९ ॥
- [इति कामदेवकथानकं संपूर्णम् । ] . १ विषोढ०-शां.॥ २ [ ] एतदन्तर्गतः पाठो नास्ति-मु. विना ॥
॥ ७५५॥
www.jainelibrary.org