________________
स्वोपक्ष
वृत्ति
तृतीयः प्रकाशः श्लोकः १३९ ॥७५४॥
विभूषितं योगशास्त्रम्
॥ ७५४ ॥
TELEICHEHEICHEHRISHCHCHHEIGHBHEXERCISHCHCHHCHEMISHRSHS
व्योम्नः पतन्तं दन्ताभ्यां प्रत्येषिष्यामि चान्तरा। अवनम्य ततस्ताभ्यां दारयिष्यामि दारुवत् ।। ४३॥ पादैः कर्दममदं च त्वां मर्दिष्यामि निर्दयम् । एकपिण्डीकरिष्यामि तिलपिष्टिमिव क्षणात् ॥४४॥ उन्मत्तस्येव तस्यैवं घोरं व्याहरतोऽपि हि । नोत्तरं कामदेवोऽदाद् ध्यानसंलीनमानसः ॥ ४५ ॥ असंक्षुभितमीक्षित्वा कामदेवं दृढाशयम। द्विस्त्रिश्चतुरभाषिष्ट तथैव स दुराशयः॥४६॥ ततोऽप्यभीतं तं प्रेक्ष्य शुण्डादण्डेन सोऽग्रहीत । व्योमन्युच्छालयामास प्रतीयेष च पूलवत् ॥४७॥ दलयामास दन्ताभ्यां पादन्यासैर्ममर्द च। धर्मकर्मविरुद्धानां किमकृत्यं दुरात्मनाम् ? ॥४८॥ अधिसेहे च तत् सर्व कामदेवो महामनाः। मनागपि च न स्थैर्य जहौ गिरिरिव स्थिरः ॥ ४९ ॥ तस्मिन्नचलिते ध्यानादीदृशेनापि कर्मणा। सदर्पः सर्परूपं स विदधे विबुधाधमः ॥ ५० ॥ दवः पूर्ववदवाचे स त भापयितुं ततः। कामदेवस्तु नाभैषीद् ध्यानसंवर्मितः सुधीः ॥५१॥ भूयो भूयस्तथोक्त्या तं निर्भीकं प्रेक्ष्य दुःसुरः । आतोद्यमिव वघेण स्वभोगेनाभ्यवेष्टयत् ॥ ५२ ॥ निःशूकमेव दशनैर्दैदशको ददंश तम् । स तु ध्यानसुधामग्नो न तद्वाधामजीगणत् ॥ ५३ ॥ दिव्यरूपं ततः कृत्वा द्युतियोतितदिङ्मुखम् । सुरः पोषधशालायां विवेशैवमुवाच च ॥ ५४ ॥ धन्योऽसि कामदेव ! त्वं देवराजेन संसदि। प्रशंसाऽकारि भवतोऽसहिष्णुस्तामिहागमम् ॥ ५५ ॥ १ प्रेषयिष्यामि-मु.॥ २ दुःस्वरः-शां. हे.॥ ३ वधेण-मु.खं.। वद्धेण-सं. । वर्द्धण-हे.॥ ४ पौषध-मु.हे. शां.॥
MEXIHSHISHEHEREHICHEHERERAKESHEHEREHEHEHEHEREHEHEHCHCHI
कामदेवकथानकम्
Jain Education Inter
For Private & Personal use on
KAw.jainelibrary.org