________________
॥ ४६९ ॥
5
RSHEMOREHREMOHICHKIRTHDHEHEHEHERCHCHETICHHCHEHRISHNA
" अमणुण्णाणं सद्दाइविसयवत्थूण दोसमइलस्स । धणिअं विओयचिंतणमसंपओगाशसरणं च ॥१॥ तह मूलसीसरोगाइवेयणाए विओयपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स ॥ २॥ इद्वाणं विसयाईण वेयणाए अ रागरत्तस्स । अविओगज्झवसाणं तह संयोगाभिलासो यं ॥३॥ देविंद-चक्वट्टित्तणाइगुणरिद्धिपत्थणामइयं । अहमं नियाणचिंतणमण्णाणाणुगयमच्चतं ॥४॥ एयं चउव्विहं रागदोसमोहंकियस्स जीवस्स । अछू झाणं संसारवद्धणं तिरियगइमूलं ॥५॥"
[ध्यानशतक ६-१०] रोदयत्यपरानिति रुद्रो दुःखहेतुः, तेन कृतं तस्य वा कर्म रौद्रम् । तच्चतुर्दा-हिंसानुबन्धि मृषानुवन्धि स्तेयानुवन्धि धनसंरक्षणानुबन्धि च । यदाहु:
अमनोज्ञानां शम्दादिविषयवस्तूनां द्वेषमलिनस्य । अत्यथेवियोगचिन्तनमसम्प्रयोगानुस्मरणं च॥ तथा शूल-शीर्षरोगादि| वेदनाया वियोगप्रणिधानम् । तदसम्प्रयोगचिन्ता तत्प्रतीकाराकुलमनसः॥ इष्टानां विषयादीनां वेदनायाश्च रागरक्तस्य । अवियोगाध्यवसानं तथा संयोगाभिलाषश्च ॥ देवेन्द्र-चक्रवर्तित्वादिगुणद्धिप्रार्थनामयम् । अधर्म निदानचिन्तनमज्ञानानुगत. मत्यन्तम् ॥ एतश्चचतुर्विध रागद्वेषमोहाङ्कितस्य जीवस्य । आर्त ध्यानं संसारवर्धनं तिर्यग्गतिमूलम् ॥
१ धणियं-सं.॥ २ विओअ-मु.॥ ३ वेचणा-सं.॥ ४ विओभा-मु.॥ ५ ०पयोग.-. ॥ ६ य-सं.॥ ७ संजोगा-मु.॥ ८ अ-मु.॥ ९ मचत्य-सं. खं.॥
CHENEHCHEECHCHEICHERCHEHRECHCHEHREECHEENCHEME
॥४६९॥
Jain Education in 17
!
For Private & Personal Use Only
Lu.jainelibrary.org