________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ६४० ॥
Jain Education Inte
एते च कैश्विदनियतदेशा अभ्युपगम्यन्ते,
46
'यत्र शक्षयस्तत्र विज्ञानमवतिष्ठते ।
बाधा च सर्वथाऽस्येह तदभावान्न जातुचित् ॥ १ ॥ " [
]
इति वचनात् । एतन्निरासायाह - लोकाग्रमुपगतेभ्यः लोकाग्रमीषत्प्राग्भाराख्यायाः पृथिव्या उपरिक्षेत्रं तदुप सामीप्येन तदपराभिन्नदेशतया निःशेषकर्मक्षयपूर्वकं गताः प्राप्ताः । उक्तं च
" जत्थ य एग्गो सिद्धो तत्थ अणता भवक्खयविमुक्का ।
अनोन्नमणाबाहं चिति सुही सुहं पत्ता ॥ १ ॥ " [ आवश्यक निर्युक्तौ गा० ९७५ ]
तेभ्यः ।
१ ० स्तद्विज्ञान० - शां. खं. ॥ २ तत्थय अनंता - मु.॥ ३ गाथेयं ललितविस्तरायामित्थमेवोद्धृता, किन्तु दिव्यदर्शन| साहित्यसमित्या प्रकाशिताय ललितविस्तरायाम् "अन्नोन्नसमोगाढा पुट्ठा सव्वे य लोगंते ।" इति उत्तरार्धं प्रत्यन्तरपाठत्वेन निर्दिष्टं वर्तते इत्यपि ध्येयम् । गाथेयम् आचार्यश्री हरिभद्रसूरिविरचिते विंशतिविंशिकाप्रकरणे १९ तम्यां सिद्धविभक्तिविंशिकायां [ गा० २० ], २० तम्यां सिद्धसुखविंशिकायाम् [गा. १८] अपि वर्तते । आवश्यकर्नियुक्तौ तु “जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का । अन्नुन्नसमोगाडा पुट्ठा सच्वे अ लोगंते ॥ ९७५ ॥ ..... इअ सव्वकालतित्ता अडलं निव्वाणमुचगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ॥ ९८६ ॥” इति पाठः ॥
...
For Private & Personal Use Only
deaadee
mL
तृतीयः प्रकाश:
श्लोकः १२३
॥ ६४० ॥
'सिद्धाणं
बुद्धाणं '
सूत्रव्याख्या
10
www.jainelibrary.org