________________
स्वोपज्ञवृत्ति
विभूषितं पोगशास्त्रम्
॥ ७४४ ॥
Jain Education Inter
deeeeeeeeeeeeeeeeeeeeeeee
तथैव प्रतिपेदेऽसौ समयेऽभिहितः पुनः । तिष्ठेदानीमस्त्वपार्धमिति चक्रे तथैव सः ॥ २१९ ॥ प्रत्यासन्नाऽधुना रात्रिः सुखं सुप्तस्य यास्यति । तत्प्रत्याख्यायभक्तार्थमित्युक्तः सोऽकरोत् तथा ॥ २२० ॥ ततो निशीथे संप्राप्ते स्मरन् देवगुरूनसौ । क्षुत्पीडया प्रसरन्त्या विषद्य त्रिदिवं ययौ ॥ २२१ ॥ ऋषिघातो मयाऽकारीत्युत्ताम्यन्ती ततस्त्वहम् । पुरः श्रमण संघस्य प्रायश्चित्ताय ढौकिता ।। २२२ ॥ घोsयूचे व्यधायीदं भवत्या शुद्धभावया । प्रायश्चित्तं ततो नेह कर्तव्यं किञ्चिदस्ति ते ॥ २२३ ॥ ततोऽहमित्यवोचं च साक्षादाख्याति चेजिनः । ततो हृदयसंवित्तिर्जायते मम नान्यथा ॥ २२४ ॥ अत्रा सकलः संघः कायोत्सर्ग ददावथ । एत्य शासनदेव्यूचे ब्रूत कार्य करोमि किम् १ ॥ २२५ ॥ संघोऽप्येवमभाषिष्ट जिनपार्श्वमिमां नय । सोचे निर्विघ्नगत्यर्थ कायोत्सर्गेण तिष्ठत ॥ २२६ ॥ संघे तत्प्रतिपेदाने मांसाSनैपीजिनान्तिके । ततः सीमन्धरस्वामी वन्दितो भगवान् मया ॥ २२७ ॥ भरतादागताऽऽर्येयं निर्दोषेत्यवदञ्जिनः । कृपया मन्निमित्तं च व्याचक्रे चूलिकाद्वयम् ॥ २२८ ॥ ततोऽहं छिन्नसंदेहा देव्यानीता निजाश्रयम् । श्रीसंघस्यार्पितवती चूलिकाद्वितयं च तत् ॥ २२९ ॥ इत्याख्याय स्थूलभद्रानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलभद्रोऽपि वाचनार्थमगाद् गुरुम् ॥ २३० ॥ नौ वाचनां तस्यायोग्योऽसीत्यादिशन् गुरुः । दीक्षादिनात् प्रभृत्येषोऽप्यपराधान् व्यचिन्तयत् ॥ २३९ ॥
१ यथाश्रयम् - मु.। य यथाश्रयम्-सं. ॥। २ न्यपातत् खं ।।
For Private & Personal Use Only
Bidecided
leake
तृतीयः
प्रकाशः
श्लोक १३२
॥ ७४४ ॥
5
स्थूलभद्रचरित्रम्
10
ww.jainelibrary.org