________________
|| ७४३॥
MEHEHEACHEHREENEERIERRIERRHEIRTERRHEICHEREHEARTE
मूरिरूचे मम ध्यानं पूर्णमायमिदं ततः। तदन्ते वाचनास्तुभ्यं प्रदास्यामि त्वदिच्छया ॥ २०७॥ पूर्णे ध्याने ततः सरिरिच्छया तमवाचयत् । द्विवस्तूनानि पूर्वाणि दश यावत् पपाठ सः ॥ २०८ ॥ विहारक्रमयोगेन पाटलीपुत्रपत्तनम् । श्रीभद्रवाहुरागत्य बाह्योद्यानमशिश्रियत् ॥ २०९ ॥ विहारक्रमयोगेन बातेन्योनान्तरे तु ताः। भगिन्यः स्थूलभद्रस्य वन्दनाय समाययुः ॥ २१०॥ वन्दित्वा गुरुमचुस्ताः स्थूलभद्रः कनु प्रभो! । इहापवरकेऽस्तीति तासां मूरिः शशंस च ॥ २१ ॥ ततस्तमभिचेलुस्ताः समायान्तीविलोक्य सः । आश्चर्यदर्शनकृते सिंहरूपं विनिर्ममे ॥ २१२ ॥ दृष्टा सिंहं तु भीतास्ताः सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठार्य जग्रसे सिंहस्तत्र सोऽद्यापि तिष्ठति ॥ २१३ ॥ ज्ञात्वोपयोगादाचार्योऽप्यादिदेशेति गच्छत । वन्दध्वं तत्र वः सोऽस्ति ज्येष्ठार्यों न तु केसरी ॥ २१४ ॥ ततोऽयुस्ताः पुनस्तत्र खरूपस्थं निरूप्य च । ववन्दिरे स्थूलभद्रं ज्येष्ठा चाख्यद् निजां कथाम् ॥ २१५ ॥ श्रीयकः सममस्माभिर्दीक्षां जग्राह किन्त्वसौ । क्षुधावान् सर्वदा कर्तुं नैकभक्तमपि क्षमः ।। २१६ ।। मयोक्तः पर्युषणायां प्रत्याख्याह्यद्य पौरुषीम् । स प्रत्याख्यातयानुक्तो मया पूर्णेऽवधौ पुनः ॥ २१७ ॥ त्वं प्रत्याख्याहि पूर्वाध पर्वेदमतिदुर्लभम् । इयान् कालः सुखं चैत्यपरिषाव्यापि यास्यति ॥ २१८ ॥
१ अयं २०९ तमः श्लोको नास्ति मु. विना॥ २ एतत्स्थाने "प्रतीक्षस्व क्षणं प्रत्याख्याहि पूर्वार्धमप्ययि। अद्य यावत् त्वया चैत्यपरिपाटी विधीयते ॥२१८॥" इति मु.-मध्ये पाठः॥
#HaHaRIGHCHHHHHHHHHICISHEKSIKHISMISHCHICHOICE
Jain Education Inte
For Private & Personal Use Only
2ww.jainelibrary.org