________________
स्वोपज्ञ
वृ
विभूषितं योगशास्त्रम्
।। ७४२ ॥
Jain Education Inter
ततचैकादशाङ्गानि श्रीसंघोऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किञ्चिद् विचिन्तयन् ॥ १९३ ।। संघोऽस्मरद् भद्रबाहोर्दृष्टिवादभृतस्ततः । तदानयनहेतोश्च प्रजिघाय मुनिद्वयम् ॥ १९४ ॥ गत्वा नत्वा मुनी तौ तमित्युचाते कृताञ्जली । समादिशति वः संघस्तत्रागमनहेतवे ।। १९५ ॥ सोsप्युवाच महाप्राणं ध्यानमारब्धमस्ति यत् । भविष्यति ततो हेतोर्न तत्रागमनं मम ॥ १९६ ॥ तद्वचस्तौ मुनी गत्वा संघस्याशंसतामथ । संघोऽप्यपरमाहूयादिदेशेति मुनिद्वयम् ॥ १९७ ॥ गत्वा वाच्यः स आचार्यो यः श्रीसंघस्य शासनम् । न करोति भवेत् तस्य दण्डः क इति शंस नः ।। १९८ ॥ संघबाह्यः स कर्त्तव्य इति वक्ति यदा स तु । तर्हि तद्दण्डयोग्योऽसीत्याचार्यो वाच्य उच्चकैः ॥ १९९ ॥ ताभ्यां गत्वा तथैवोक्त आचार्योऽप्येवमूचिवान् । मैवं करोतु भगवान् संघः किन्तु करोत्वदः || २०० ॥ मयि प्रसादं कुर्वाणः श्रीसंघः प्रहिणोत्विह । शिष्यान् मेधाविनस्तेभ्यः सप्त दास्यामि वाचनाः ॥ २०१ ॥ तत्रैकां वाचनां दास्ये भिक्षाचर्यात आगतः । अन्यां च कालवेलायां बहिर्भूम्यागतोऽपराम् ॥ २०२ ॥ अन्यां विकालवेलायां तिस्र आवश्यके पुनः । सेत्स्यत्येवं संघकार्यं मत्कार्यस्याविद्याधया ॥ २०३ ॥ ताभ्यामेत्य तथाssख्याते श्रीसंघोऽपि प्रसादभाक् । प्राहिणोत् स्थूलभद्रादिसाधुपञ्चशतीं ततः ॥ २०४ ॥ तान् सूरिवचयामास तेऽप्यल्पा वाचना इति । उद्भज्येयुर्निजं स्थानं स्थूलभद्रस्त्ववास्थित ॥ २०५ ॥ नोद्भज्यसे किमित्युक्तः सूरिणा सोऽब्रवीदिदम् । नोद्भज्ये भगवन् ! किन्तु ममाल्पा एव वाचनाः ।। २०६ ।। १ ० प्राणध्यान० मु० ॥ २ नैवं खं. ॥
For Private & Personal Use Only
addleeladeeeeeeeeeeeeeeeeeen
तृतीयः
प्रकाशः
श्लोकः १३२
।। ७४२ ।।
5
स्थूलभद्रचरित्रम्
10
welibrary.org