SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ॥ ९१ ॥ Jain Education I Boor प. पृ. प. ७० ७० ७० पं. ८ ।। २७४ ।। इतः परं हे. मध्ये एकोऽधिकः श्लोको वर्तते पू. १०५ पं. १० चतुर्वर्गेऽग्रणीर्मोक्षो पू. ११४ पं. ७ रुचिजिनोक्त पू. ११६ पं. ६ सर्वसाद्य पू. १२९ पं. ४ लोकातिवाहिते पू. १४४ पं. २ सर्वात्मना पृ. १४४ पं. ११ न्यायसम्पन्न विशिष्टटिप्पणात्मकं वृद्धिपत्रकम् । पं. ९ 'मात्मसात् कृत्वा । अत्र हे मध्ये "मात्मसात् कृत्य' इति पाठः । पं. १० अपरार्णव ॥ २७६ ॥ ॥ ॥ "वरदामाधिपस्याथ स चक्रेऽष्टा हिनकोत्सवम् । लोके महत्त्वदानाय महन्त्यात्मीयमीश्वराः ॥ " अत्र एकः श्लोकः, हे. मध्ये तु श्लोकद्वयमित्थं वर्ततेअपरार्णवमासाद्य प्रभासाधिपतिं प्रति । अष्टमं नृपतिश्चक्रे चक्राक्रान्तमहीतलः ॥ तत्रापि पूर्वविधिना प्रभासाभिमुखं शरम् । जाज्वल्यमानं भरतस्तडिद्दण्डमिवाक्षिपत् ॥ ॥ ३५ ॥ * तुला- त्रिषष्टि० ४।५।२२० ॥ १७ ॥ तुला त्रिषष्टि० १।३।५८२ | ४।५।२२० । १८ ॥ तुला- त्रिषष्टि० ।। ३६ - ५४ ।। कथञ्चित् तुला- त्रिषष्टि० २।१।२६६ - २७५ ॥ तुला त्रिषष्टि० १।३।६२४ । ४६ ॥ ।। ४७-५६ ।। तुला -त्रिषष्टि० ६।७।१८० - १८९ ॥ * यत्र तिषष्टिशलाकापुरुषचरिते प्राय: सम्पूर्णा समानता वर्तते तत्र 'तुला' इति लिखितमस्माभिः यत्र तु अंशत एव समानत्वं वर्तते तत्र 'कथञ्चित् तुला' इति लिखितमस्तीति ध्येयम् ॥ For Private & Personal Use Only adedladaaee ॥ ९१ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy