SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ तिर्यग्लोकादूर्ध्वं नवयोजनशतोनसप्तरज्जुप्रमाण ऊर्ध्वलोकः । तत्र सौधर्मेशान - सनत्कुमार- माहेन्द्र-ब्रह्मलोक लान्तक-महाशुक्र -सहस्रारा ऽऽनत-प्राणता-ऽऽरणाऽच्युता द्वादश कल्पाः । तदुपरि नव ग्रैवेयकाः । तदुपरि विजय - वैजयन्त-जयन्ताविभूषितं | sपराजितानि विमानानि प्राक्क्रमात्, मध्ये सर्वार्थसिद्धम् । तदुपरि द्वादशसु योजनेषु पञ्चचत्वारिंशद्यो जनलक्षायामविष्कम्भा ईषत्प्राग्भारा नाम पृथ्वी, सा सिद्धशिला । ततोऽप्युपरि गव्यूतत्रयादूर्ध्वं चतुर्थगव्यूतपष्ठभागे आ लोकान्तात् सिद्धाः । योगशास्त्रम् ॥ ९३६ ॥ स्वोपज्ञ वृत्ति Bleeeeer Jain Education Inte श्लोकः १०५ ॥ ९३६ ॥ 5 लोक सौधर्मेशानी वृत्तौ चन्द्रमण्डलाकारौ । तत्र दक्षिणार्धे शक्र इन्द्रः, उत्तरार्धे ईशानः । सनत्कुमार- माहेन्द्रावप्येवम्, तत्र हे भावनायां दक्षिणाधें सनत्कुमार उत्तरार्धे माहेन्द्रः । तत ऊर्ध्वं लोकमध्यभागे लोकपुरुषकूर्परसमप्रदेशे ब्रह्मलोकः, तन्नामेन्द्रः, तदेकै तिर्यग्लोक स्वरूपम् 10 तत्र धरणितलात् समभागात् सौधर्मेशानौ यावत् सार्धा रज्जुः । सनत्कुमार- माहेन्द्रौ यावत् सार्धं रज्जुद्वयम् । सहस्रारं यावत् पञ्च रज्जवः । अच्युतं यावत् पट् रज्जवः । लोकान्तं यावत् सप्त रज्जवः । १ सार्धरज्जुः - हे. मु. ॥ २ ० महेन्द्रा० -खं. ॥ ३ " प्रान्ते सारस्वता-SS-दित्या ऽग्न्यरुण-गर्दतोयकाः । तुषिताऽव्याबाध| मरुद्- रिष्टा लोकान्तिकामराः ॥ ७६३ ॥” इति त्रिपटिशलाकापुरुषचरिते द्वितीये पर्वणि तृतीये सर्गे ॥ चतुर्थः प्रकाशः अत्रेदमवधेयम्-मु० विना योगशास्त्र वृत्तेः सर्वेष्वपि हस्तलिखितादर्शेषु 'सारस्वताऽऽदित्य - वह्नयरुण-गर्दतोय-तुषिताऽव्याबाध-रिष्टानाम्' इति अष्टानामेव लौकान्तिकानां नामोल्लेखो दृश्यते । यद्यपि 'नव लोकान्तिका:' इति प्रसिद्धिरस्ति, तथापि अष्टानामपि कथञ्चिदुल्लेखो दृश्यते । तथाहि " बंभम्मि य कप्पम्मि बोद्धव्वा कण्हराइणो मज्झे। लोगंतिया विमाणा अट्टसु वत्था असंखेजा ॥ " इति आचाराङ्गसूत्रे द्वितीये श्रुतस्कन्धे पञ्चदशेऽध्ययने सू० ७.१, पृ० २६७ । For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy