SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ इय वीसं बावन्नं च जिणहरे गिरिसिरेसु संथुणिमो। इंदाणिरायहाणिसु बत्तीस सोलस व वंदे ॥ २४ ॥" [ नन्दीश्वरद्वीपपरिक्षेपी नन्दीश्वरः समुद्रः । ततः परमरुणो द्वीपः, अरुणोदः समुदः। ततोऽरुणवरो द्वीपः, अरुणवरः ।। समुद्रः। ततोऽरुणाभासो द्वीपः, अरुणाभासः समुद्रः। तथा कुण्डलो द्वीपः, कुण्डलोदः समुद्रः। ततो रुचको द्वीपः, रुचकः समुद्रः । एवं प्रशस्तनामानो द्विगुणद्विगुणमाना द्वीप-समुद्राः। अन्त्यः स्वयम्भूरमणः समुद्रः। एषां च मध्येऽर्धतृतीयद्वीपेषु भैरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरूभ्यः। कालोद-पुष्कर-स्वयंभूरमणा उदकरसाः। लवणोदो लवणरसः। वारुणोदश्चित्रपानवत् । क्षीरोदः खण्डादिमिश्रघृतचतुर्भागगोक्षीररसवान् । घृतोदः सुक्कथितसद्योविस्यन्दितगोघृतरसः। शेषाश्चतुर्जातकयुक्तंत्रिभागच्छिन्नेक्षुरसवज्जलाः। लवण-कालोद-स्वयंभूरमणा बहुमत्स्य-कच्छपाः, नेतरे। तथा जम्बूद्वीपे जघन्येन चत्वारस्तीर्थकृतः चक्रवर्तिनो बलदेवा वासुदेवाश्च सदा भवन्ति । उत्कर्षेण चतुस्त्रिंशज्जिनाः त्रिंशच क्षितीशाः। धातकीखण्डे पुष्कराधे च द्विगुणाः ॥ १ इति विंशतिं द्विपञ्चाशतं च जिनगृहाणि गिरिशिरःसु संस्तुवीमः। इन्द्राणीराजधानीषु द्वात्रिंशतं षोडश वा वन्दे ॥२४॥ २ सोलसं च वंदे-शां. ॥ ३ नन्दीश्वरसमुद्रः-खं. ॥ ४ भरतैरवत०-मु.॥ ५ ०पानवान्-मु.॥ ६०त्रिभागत्रिभागच्छिन्ने०-खं.॥ Jain Education Intemos For Private & Personal Use Only Ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy