SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ॥७६९ "अरहते सरणं पैवज्जामि, सिद्धे सरणं पवैज्जामि, साहू सरणं पैवज्जामि, केवलिपनत्तं धम्म सरणं पवज्जामि [[आवश्यकसू० ] त्ति ॥ १५१ ॥ ___ आहारपरिहारमतिपत्तिश्च पञ्चविधातिचारपरिहारेण कार्या, तदेवाह-इहलोके इहलोकविषये धन-पूजा-कीर्त्यादिष्वा शंसा, परलोकविषये स्वर्गादावाशंसा, जीवितं प्राणधारणम् , तेत्र पूजाविशेषदर्शनात् प्रभूतपरिवारावलोकनात् सर्वलोकहै। श्लाघाश्रवणाच्चै मन्यते ‘जीवितमेव श्रेयः, प्रत्याख्यातचतुर्विधाहारस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तते' इत्या शंसा। मरणं प्राणत्यागः, तत्र यदा न कश्चित् तं प्रतिपन्नानशनं प्रति सपर्यया आद्रियते न च कश्चित् श्लाधते तदा तस्यैविधश्चित्तपरिणामो जायते 'यदि शीघ्रं म्रियेय' इत्याशंसा, तां त्यक्त्वा । निदानं च 'अस्मात् तपसो दुरनुचराज्जन्मान्तरे| चक्रवर्ती, वासुदेवः, महामण्डलेश्वरः, सुभगः, रूपवान् स्याम्' इत्यादिप्रार्थनां त्यक्त्वा। पुनः किंविशिष्टः ? समाधिसुधयोक्षितः, समाधिः परमस्वास्थ्यम् , स एव सुधाऽमृतम् , तयोक्षितः सिक्तः ॥ १५२ ॥ परीषहेभ्यो निर्भयो जितपरीपह इत्यर्थः। तत्र मार्गाच्यवन-निर्जरार्थं परिषह्यन्त इति परीषहाः, ते च द्वाविंशतिः, तद्यथा-क्षुत-पिपासा शीतोष्ण-दंश-मशक-नाग्न्या- रति-स्त्री-चा-निषद्या-शय्या-ऽऽक्रोश-वध-याच्या- लाभ-रोग-तणस्पर्श-मलहै सत्कारपुरस्कार-प्रज्ञा[-5]ज्ञान-दर्शनलक्षणाः। तेषां जयश्चैवम् १ अर्हतः शरणं प्रपद्ये, सिद्धान् शरणं प्रपद्ये, साधून शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरणं प्रपद्ये ॥ २ पब्व-शां. खं. ॥ ३ पव्व०-शां. ॥ ४ पव्व०-खं.॥ ५ तत्र यदि बहुकालं जीवियं पूजा-खं.॥ ६ पूजादिवि०-मु.॥ ७ नात्तत्प्रभूत०-सं.॥ ८ म्रियपेत्याशंसा-खं. ॥ म्रियतेत्याशंसा-शां.। म्रिये इत्याशंसा-मु.॥ ९ परीष०-सं.॥ १००पुरस्कार-नास्ति मु.॥ BHEHEHENDIBHBHISHEHCHIEVEMEHRIHSHEMSHEHCHCHCHEHHere . ७६९।। Jain Education Inter For Private & Personal Use Only SEww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy