________________
स्वोपश
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशा श्लोकाः १४९-२५३
॥ ७७०॥
REMEHEHESHBHISHEREHEHEREMIEREIGHEREKARMEREUSICHCHI
क्षुदातः शक्तिभाक् साधुरेषणां नातिलङ्घयेत् । अदीनाविह्वलो विद्वान् यात्रामात्रोद्यतश्चरेत् ॥ १॥ पिपासितः पथिस्थोऽपि तत्वविद् दैन्यवर्जितः। न शीतमुदकं वाञ्छेदेषयेत् प्रासुकोदकम् । ॥२॥ बाध्यमानोऽपि शीतेन त्वग्-वस्त्रत्राणवर्जितः। वासोऽकल्प्यं नाददीत ज्वलनं ज्यालयेद् न च ॥ ३ ॥ उष्णेन तप्तो नैवोष्णं निन्देच्छायां च न स्मरेत् । वीजनं मज्जनं गात्राभिषेकादि च यजयेत् ॥ ४ ॥ दष्टोऽपि दंशैर्मशकैः सर्वाहारप्रियत्ववित् । त्रासं द्वेषं निरासं न कुर्यात् कुर्यादुपेक्षणम् ॥ ५ ॥ नास्ति वासोऽशुभं चैतद् तन्नेच्छेत् साध्वसाधु वा । नाग्न्येन विप्लुतो जानन लाभालाभविचित्रताम् ॥ ६ ॥ न कदाप्यरतिं कुर्याद् धर्मारामरतिर्यतिः । गच्छंस्तिष्ठन्नथासीनः स्वास्थ्यमेव समाश्रयेत् ॥ ७ ॥ दुर्धावसङ्गपङ्का हि मोक्षद्वारार्गलाः स्त्रियः। चिन्तिता धर्मनाशाय चिन्तयेदिति नैव ताः ॥ ८ ॥ ग्रामाद्यनियतस्थायी स्थानावन्धविवर्जितः। चर्यामेकोऽपि कुर्वीत विविधाभिग्रहैयुतः ॥९॥ श्मशानादौ निषद्यायां स्त्र्यादिकण्टकवर्जिते । इष्टानिष्टानुपसर्गान् निरीहो निर्भयः सहेत् ॥ १०॥ शुभाशुभायां शय्यायां विषहेत सुखासुखे । राग-द्वेषो न कुर्वीत प्रातस्त्याज्येति चिन्तयेत् ॥ ११ ॥ आक्रुष्टोऽपि हि नाक्रोशेत् क्षमाश्रमणतां विदन् । प्रत्युताक्रोष्टरि यतिश्चिन्तयेदुपकारिताम् ॥ १२ ॥ १ क्षुधातः-खं.॥ २ अदीनो विह्वलो-मु.॥ ३ दि विवर्ज०-खं.॥ ४ ०टस्तथा०-मु. शां.॥ ५ दुर्वाधस-संपू. । दुर्ध्यानस-मु.॥ ६ ०श्रवणतां-खं.॥
CHEHEHEHEREHETHEREHHHHHHHHHHHHHHHHHCHCHCHCHE
स्वरूपम्
Jain Education Int
For Private & Personal Use Only
www.jainelibrary.org