________________
।। ७७९ ॥
Jain Education Inte
Beeeeeeeeeeeeeeeeeeeeeeeeee
न
सहेत हन्यमानोऽपि प्रतिहन्याद् मुनिर्न तु । जीवानाशात्, क्रुधो दौष्टयात्, क्षमया च गुणार्जनात् ॥ १३ ॥ नायाचितं यतीनां यत् परदत्तोपजीविनाम् । याच्ञादुःखं प्रतीच्छेत् तद् नेच्छेत् पुनरगारिताम् ॥ १४ ॥ परात् परार्थं स्वार्थं वा लभेतान्नादि नापि वा । माद्येद् न लाभाद् नालाभाद् निन्देत् स्वमथवा परम् ।। १५ । उद्विजेत न रोगेभ्यो न च काश्चिकित्सितम् । अदीनस्तु सहेद् देहाज्जानानो भेदमात्मनः ॥ १६ ॥ अभूताऽल्पा- ऽणुचेलत्वे संस्तृतेषु तृणादिषु । सहेत दुःखं तत्स्पर्शभवमिच्छेद् न तान् मृदून् ॥ १७ ॥ ग्रीष्मातपपरिक्लिन्नात् सर्वाङ्गीणाद् मलाद् मुनिः । नोद्विजेत न सिस्नासेद् नोद्वर्तयेत् संहेत तु ॥ १८ ॥ उत्थाने पूजने दाने न भवेदभिलाषुकः । असत्कारे न दीनः स्यात् सत्कारे स्यान्न हर्षवान् ॥ १९ ॥ प्रज्ञां प्रज्ञावतां पश्यन्नात्मन्यप्राज्ञतां विदन् । विषीदेद् न वा माद्येत् प्रज्ञोत्कर्षमुपागतः ।। २० ।। ज्ञान- चारित्रयुक्तोऽस्मि च्छद्मस्थोऽहं तथापि हि इत्यज्ञानं विषहेत ज्ञानस्य कमलाभवत् ॥ २१ ॥ जिनास्तदुक्तं जीवो वा धर्माधर्मौ भवान्तरम् । परोक्षत्वाद् मृषा नैव चिन्तयेत् प्राप्तदर्शनः ॥ २२ ॥ शारीर-मानसानेवं स्वपर प्रेरितान् मुनिः । परीषहान् सहेताभीर्वाकायमनसां वशी ॥ २३ ॥ ज्ञानावरणीये वेद्ये मोहनीया - ऽन्तराययोः । कर्मसृदयमाप्तेषु संभवन्ति परीषहाः ।। २४ ।। वेद्यात् स्यात् क्षुत्तृषा शीत पुष्णं दंशादयस्तथा । चर्या शय्या वधो रोगस्तृणस्पर्श- मलावपि ।। २५ ।। प्रज्ञा-ज्ञाने तु विज्ञेयौ ज्ञानावरणसंभवौ । अन्तरायादलाभोऽमी च्छद्मस्थस्य चतुर्दश ॥ २६ ॥ क्षुत् पिपासाशीतमुष्णं दंशाचर्या वधो मलः । शय्या रोगस्तृणस्पर्शो जिने वेद्यस्य संभवात् ॥ २७ ॥ १ सहे तत्-सं. खं. ॥
।
For Private & Personal Use Only
10
॥ ७७१ ।।
www.jainelibrary.org