SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् तृतीयः प्रकाशः श्लोको १४९-२५३ ॥ ७६८॥ ॥ ७६८॥ ज्ञानस्थानानि-- "उसभस्स पुरिमताले, वीरस्सुजुवालिआनईतीरे।। सेसाण केवलाई, जेमुज्जाणेसु पव्वइआ ॥१॥" [आवश्यकनियुक्तौ २५४ ] मोक्षस्थानानि-- “ अट्ठावर्य-चंपोज्जिल-पावा-सम्मेयसेलसिहरेसु । उसभ वसुपुज्ज नेमी, वीरो सेसा य सिद्धिगया ॥ १॥" [आवश्यकनियुक्तौ ३०७] तदभावे जन्म-दीक्षा-ज्ञान-मोक्षस्थानप्राप्त्यभावे गृहे यतिवसत्यादौ, अरण्ये शत्रुञ्जयादिषु सिद्धक्षेत्रेषु, तेष्वपि भुवं । निरीक्ष्य प्रमृज्य च जन्तुविवर्जिते स्थण्डिले, इदं च जन्मादिस्थानेष्वपि द्रष्टव्यम् ॥ १५० ॥ त्यक्त्वा परित्यज्य चतुर्विधाहारमशन-पान-खाद्य-स्वाद्यरूपम् , नमस्कारः पञ्चपरमेष्ठिस्तवः, तत्परायणस्तदनुस्मरणपरः, आराधना ज्ञानाचाराधना, तामतिचारपरिहारेण विधाय चतुर्णामर्हत-सिद्ध-साधु-धर्माणां शरणं तेषु स्वात्मसमर्पणं चतुःशरणं तदाश्रितः, यदाहुः १ ऋषभस्य पुरिमताले बीरस्य ऋजुवालुकानदीतीरे। शेषाणां केवलानि येषूद्यानेषु प्रव्रजिताः॥१॥ २०स्स उजुवा०-सं.। स्सोजुवा-संपू. । स्सोज्जु वा०-मु.॥ ३ अष्टापद-चम्पोजयन्त-पापा-सम्मेतशैलशिखरेषु। ऋषभो वासुपूज्यो नेमिः वीरः शेषाश्च सिद्धिगताः॥ ४ "चम्पा नगरी, उज्जिल त्ति उज्जयन्तः पर्वतविशेष एव" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्ती १९:१७ ॥ चंपोजिंत-आवश्यकनियुक्तौ ॥ ५ सिद्धि-शां. विना ॥ श्रावकस्य पर्यन्ता CHHIBHEHICHHETHEROHHHHHIGHEIGHCHINCHOROHDHIKHIHEN राधना Jain Education Inter For Private & Personal Use Only 15w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy