SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ॥ ७६७ ॥ Jain Education Inter मिहिला सोरियनयरं, वाणारसि तह य चैव कुंडपुरं । उसभाईण जिणाणं, जम्मणभूमी जहासंखं ॥ ३ ॥ दीक्षास्थानानि ܕܪ [ आवश्यकनियुक्त ३८२-३८४ ] "उसभी अ विणीआए, बारवईए अरिवरनेमी । अवसेसा तित्थयरा, निक्खता जम्मभूमीसु ॥ १ ॥ उसभी सिद्धत्थवणम्मि, वासुपुज्जो विहारगिहगम्मि । धम्मो अपगाए, नीलगुहाए मुणीनामो || २ || आसमपयम्मि पासो, वीरजिणिंदो अनार्यसंडम्मि | अवसेसा निक्खंता, सेहसंबवणम्मि उज्जाणे ॥ ३ ॥ " [ आवश्यकनिर्युक्तौ २२९ - २३१] १ मिथिला शौरिकनगरं वाणारसी तथा चैव कुण्डपुरम् । ऋषभादीनां जिनानां जन्मभूमिर्यथासङ्ख्यम् ॥ ३ ॥ २ अ - मु. खं. संपू.। चेय-सं. ।। ३ ऋषभश्च विनीतायां द्वारवत्यामरिष्टवरनेमिः । अवशेषास्तीर्थकरा निष्क्रान्ता जन्मभूमिषु ॥ १ ॥ ऋषभः सिद्धार्थवने वासुपूज्यो विहारगृहके । धर्मश्च वप्रगायां नीलगुहायां मुनिनामा ॥ २ ॥ आश्रमपदे पाश्र्व वीर जिनेन्द्रश्च ज्ञातपण्डे । अवशेषा निष्क्रान्ता सहस्राम्रवने उद्याने ॥ ३ ॥ ५ सहस्सं०- शां. ॥ For Private & Personal Use Only ४ ० खंडम्मि - खं. संपू ॥ aaee 5 10 ॥ ७६७ ॥ w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy