________________
॥ ७६७ ॥
Jain Education Inter
मिहिला सोरियनयरं, वाणारसि तह य चैव कुंडपुरं । उसभाईण जिणाणं, जम्मणभूमी जहासंखं ॥ ३ ॥
दीक्षास्थानानि
ܕܪ
[ आवश्यकनियुक्त ३८२-३८४ ]
"उसभी अ विणीआए, बारवईए अरिवरनेमी । अवसेसा तित्थयरा, निक्खता जम्मभूमीसु ॥ १ ॥ उसभी सिद्धत्थवणम्मि, वासुपुज्जो विहारगिहगम्मि । धम्मो अपगाए, नीलगुहाए मुणीनामो || २ || आसमपयम्मि पासो, वीरजिणिंदो अनार्यसंडम्मि |
अवसेसा निक्खंता, सेहसंबवणम्मि उज्जाणे ॥ ३ ॥ " [ आवश्यकनिर्युक्तौ २२९ - २३१]
१ मिथिला शौरिकनगरं वाणारसी तथा चैव कुण्डपुरम् । ऋषभादीनां जिनानां जन्मभूमिर्यथासङ्ख्यम् ॥ ३ ॥ २ अ - मु. खं. संपू.। चेय-सं. ।।
३ ऋषभश्च विनीतायां द्वारवत्यामरिष्टवरनेमिः । अवशेषास्तीर्थकरा निष्क्रान्ता जन्मभूमिषु ॥ १ ॥ ऋषभः सिद्धार्थवने वासुपूज्यो विहारगृहके । धर्मश्च वप्रगायां नीलगुहायां मुनिनामा ॥ २ ॥ आश्रमपदे पाश्र्व वीर जिनेन्द्रश्च ज्ञातपण्डे । अवशेषा निष्क्रान्ता सहस्राम्रवने उद्याने ॥ ३ ॥ ५ सहस्सं०- शां. ॥
For Private & Personal Use Only
४ ० खंडम्मि - खं. संपू ॥
aaee
5
10
॥ ७६७ ॥
w.jainelibrary.org