________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाश श्लोकाः १४९-२५३
॥७६६॥
5
HEREHSHERRENCHHETRIEVESHIBHIBHEHEHREETBHETE
इत्यादिना प्रबन्धेनोक्तम् । | संयमं च यथौचित्येन प्रतिपद्य। तत्रेयं सामाचारी-श्रावकः किल सकलस्य श्रावकधर्मस्योद्यापनार्थमिवान्ते संयम प्रतिपद्यते, तस्य साधुधर्मशेषभूतैव संलेखना, यदाह--
"संलेहणा उ अंते, न निओआ जेण पव्वयइ कोई।" [ पञ्चाशके ११४०] ततो यः संयम प्रतिपद्यते स संयमानन्तरं काले संलेखनां कृत्वा मरणं प्रतिपद्यते; यस्तु न संयम प्रतिपद्यते तं प्रति सकलो ग्रन्थः ‘आनन्दः श्रावको यथा' इतिपर्यन्तः संबध्यते ॥ १४९॥ श्रीमदर्हद्भट्टारकाणां जन्म-दीक्षा-ज्ञान-मोक्षस्थानेषु; तत्र जन्मस्थानानि
" इक्खागुभूमि उज्झा, सावत्थि विणीय कोसलपुरं च ।
कोसंबी वाणारसि, चंदाणण तह य कायंदी ॥१॥ भदिलपुर सीहपुरं, चंपा कंपेल्ल उज्झ रयणपुरं ।
तिन्नेव गयपुरम्मी, मिहिला तह चेव रायगिहं ॥ २ ॥ प्रतिपद्यते-मु.॥२ संलेखना तु अन्ते न नियोगात् येन प्रव्रजति कोऽपि ॥ ३ पब्वइ कोई-सं. खं.॥ ४ आनन्द-मु.विना ।। ५ इक्ष्वाकुभूभिरयोध्या श्रावस्ती विनीता कोशलपुरं च । कौशाम्बी वाणारसी चन्द्रानना तथा च काक दी॥१॥
भहिलपुरं सिंहपुरं चम्पा काम्पिल्यम् अयोध्या रत्नपुरम् । त्रीण्येव गजपुरे मिथिला तथैव राजगृहम् ॥२॥ ६ कंपिल्ल-मु. हे ॥ ७ चअ-मुखं. सं. संपू.॥
अCHCHETBHEHCHOTELEHEHEREHISHERCISISHEHSIGIRHIGHSHORSHISH
श्रावकस्य पर्यन्ता
राधना
Jain Education Inter
For Private & Personal Use Only
ww.jainelibrary.org