SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ ९०४ ॥ Jain Education I ये तु रागादिभिर्दोषैः कलुषीकृतचेतसः । न तेषां सूनृताः वाचः प्रसरन्ति कदाचन ॥ १७ ॥ तथाहि या होमादिकर्माणीष्टानि कुर्वताम् । वापी-कूप-तडागादीन्यपि पूर्वान्यनेकशः ॥ १८ ॥ पशूपघाततः स्वर्गिलोकसौख्यं विमार्गताम् । द्विजेभ्यो भोजनैर्दत्तैः पितृतृप्तिं चिकीर्षताम् ॥ १९ ॥ घृतयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् । पश्चस्वापत्सु नारीणां पुनरुद्वाहकारिणाम् ॥ २० ॥ अपत्यासम्भवे स्त्रीषु क्षेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनाम् ॥ २१ ॥ श्रेयोबुद्धयाऽध्वरहतच्छागशिनोपजीविनाम् । सौत्रामण्यां सप्ततन्तौ सीधुपानविधायिनाम् ॥ २२ ॥ गुथाशिनीनां च गवां स्पर्शतः पूतमानिनाम् । जलादिस्नानमात्रेण पापशुयभिधायिनाम् ॥ २३ ॥ वटाश्वत्थामलक्यादिद्रुमपूजाविधायिनाम् । वह्नौ हुतेन हव्येन देवप्रीणनमानिनाम् || २४ ॥ गोदोहरणाद् रिष्टशान्तिकमानिनाम् । योषिद्विडम्बनाप्रायत्रतधर्मोपदेशिनाम् ।। २५ ।। तथा जटापटल-भस्मा-ऽङ्गराग-कौपीनधारिणाम् । अर्क-धतूर - मालूरैर्देवपूजाविधायिनाम् ॥ २६ ॥ कुर्वतां गीत-नृतादितौ वादयतां मुहुः । मुहुर्वदननादेनातोद्यनादविधायिनाम् || २७ ॥ असत्यभाषापूव्वं च मुनीन् देवान् जनान् प्रताम् । विधाय व्रतभङ्गं च दासीदासत्वमिच्छताम् ।। २८ ।। गृहतां मुञ्चतां भूयो भूयः पाशुपतव्रतम् । भेषजादिप्रयोगेण यूकालिक्षं प्रणिताम् ॥ २९ ॥ १ स्वगलोक० - मु. हेमू. ॥ २०मलकादि० शां० ॥ ३०पतं व्रतम् - मु. ॥ For Private & Personal Use Only aaaaaaaaaaaaakee aaeededaaraat चतुर्थः प्रकाशः श्लोकः १०२ ॥ ९०४ ॥ 5 धर्मस्वाख्या तताभावना 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy