________________
॥८०५॥
चेत् कारणानुकारीणि कार्याणि प्रतिपद्यसे। संतोषानन्दजन्मा तन्मोक्षानन्दः प्रतीयताम् ॥१०॥ ननु तीव्र तपःकर्म कर्मनिर्मूलनं जगुः। सत्यं तदपि संतोषरहितं विफलं विदुः ॥ ११ ॥ कृषि-सेवा-पाशुपाल्य-वाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निवृतिमाप्यते ? ॥१२॥ यत् संतोषवतां सौख्यं तृणसंस्तरशायिनाम् । क्व तत् संतोषवन्ध्यानां तूलिकाशायिनामपि ॥ १३ ॥ असंतुष्टास्तृणायन्ते धनिनोऽपीशिनां पुरः। ईशिनोऽपि तृणायन्ते संतुष्टानां पुरः स्थिताः ॥१४॥ आयासमात्रं नश्वर्यश्चक्रि-शक्रादिसंपदः। अनायासं च नित्यं च सुखं संतोषसंभवम् ॥ १५ ॥
इति प्रत्यादेष्टुं निखिलमपि लोभस्य ललितं, मयोक्तः संतोषः परमसुखसाम्राज्यसुभगः ।
कुरुध्वं लोभाग्निप्रसरपरितापं शमयितुं, तदस्मिन् संतोषामृतरसमये वेश्मनि रतिम् ॥ १६ ॥ २२ ॥ ‘एवं च' इत्यनेन वक्ष्यमाणसंग्रहश्लोकस्यावसरमाह--
क्षान्त्या क्रोधो मृदुत्वेन मानो मायार्जवेन च ।
लोभवानीहया जेयाः कषाया इति संग्रहः ॥२३॥ पूर्वोक्तस्यार्थस्य संग्रहणात् संग्रहः ॥ २३ ॥ १ सतर-.॥
MOHDHDSCHCHCHCHCHEHOSHINEHENDISHONCHCHEHCHCHEHDIKK
॥८०५॥
Jain Education Intere 1703
For Private & Personal Use Only
ainelibrary.org