________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥ ८९२ ॥
Jain Education Inte
aaaa
Bleededaeecele
सुष्ठु तीर्थकापेक्षया प्राधान्येन, आ विधि प्रतिषेधमर्यादया ख्यातः कथितः खलु निश्चयेन धर्मो वक्ष्यमाणलक्षणः, अयं विपश्चितां चेतसि विवर्त्तमानः । कैः ? जिनोत्तमैरवधिजिनादिभ्यः प्रकृष्टैः केवलिभिः । कथम्भूतैः ? भगवद्भिर्व्याख्यात| स्वरूपैरर्हद्भिरिति यावत् । स्वाख्याततामेवाह--यं धर्म समालम्बमानो दुर्गतिपातभयादाश्रयन, जन्तुरिति गम्यते, न मज्जेद् न ब्रुडेद् भवसमुद्रे ॥ ९२ ॥
स्वाख्यातं धर्ममाह-
संयमः सूनृतं शौचं ब्रह्माऽ किञ्चनता तपः । क्षान्तिर्मार्दवमृजुता मुक्तिश्च दशधा स तु ॥ ९३ ॥
स तु धर्मो दशधा दशप्रकारः । तत्र संयमः प्राणिदया, स सप्तदशविधः । तंत्र पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पश्चेन्द्रियाणां मनो-वाक् कायकर्मभिः करण- कारणानुमतिभिश्च संरम्भ- समारम्भा - ऽऽरम्भवर्जनमिति नवधा । अजीवरूपाण्यपि पुस्तकादीनि दुःषमादोषात् प्रज्ञाबलहीन शिष्यानुग्रहार्थं यतनया प्रतिलेखना - प्रमार्जनापूर्वं धारयतोऽजीवसंयमः । तथा प्रेक्ष्य चक्षुषा स्थण्डिलं बीज-जन्तु - हरितादिरहितं तत्र शयनासनादीनि कुर्वीतेति प्रेक्षासंयमः । गृहस्थान् सावद्यव्यापारप्रसक्तानव्यापारणेनोपेक्षमाणस्योपेक्षासंयमः । प्रेक्षितेऽपि स्थण्डिले रजोहरणादिना प्रमृज्य शयनासनादीन् कुर्वतः स्थण्डिला१ कुतीर्थिका० - मु. ॥ २ तथा पृथि० - शां. ॥ दृश्यतां तत्त्वार्थभाष्ये [ ९/६ ] सिद्धसेनगणिविरचितायां तद्वृत्तौ पृ० १९७-१९८ ॥ ३ शयनादीनि - शां. ॥। ४ शयनादीन् खं. ॥
For Private & Personal Use Only
च
adaaek
चतुर्थः
प्रकाशः
श्लोकः ९३
॥ ८९२ ॥
5
निर्जरा
भावना
वर्णनम्
10
www.jainelibrary.org