SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ 5 SHEHICHCHECERECEREMEHEREHEREHEHEREHCHEHEREHEREHREK तथैव पूर्वसम्बद्धं सर्वकर्म शरीरिणाम् । तपसा ताप्यमानं सत् क्षयमायाति तत्क्षणात् ॥ ४॥ निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ ५॥ चिरार्जितानि भूयांसि प्रबलान्यपि तत्क्षणात । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिनः॥६॥ यथैवोपचितो दोषः शोषमायाति लङ्घनात् । तथैव तपसा कर्म क्षीयते पूर्वसञ्चितम् ॥ ७॥ यथा वा मेघसङ्घाताः प्रचण्डपवनैर्हताः। इतस्ततो विशीर्यन्ते कर्माणि तपसा तथा ॥ ८ ॥ प्रतिक्षणं प्रेभवन्त्यावपि संवर-निर्जरे। प्रकृष्येते यदा मोक्षं प्रसुवाते तदा ध्रुवम् ॥ ९ ॥ निर्जरां निर्जरां कुर्वस्तपोभिर्द्विविधैरपि । सर्वकर्मविनिर्मोक्षं मोक्षमामोति शुद्धधीः ॥ १० ॥ एवं तपोभिरभितः परिचीयमाना स्थानिर्जरा सकलकर्मविघातहेतुः । सेतुर्भवोदधिसमुत्तरणे ममत्वव्याघातकारणमतः खलु भावयेत् ताम् ॥ ११ ॥ ॥निर्जराभावना ९॥ ९१॥ अथ धर्मखाख्यातताभावना स्वाख्यातः खलु धर्मोऽयं भगवद्भिर्जिनोत्तमैः । यं समालम्बमानो हि न मज्जेद् भवसागरे ॥ ९२ ॥ १ सम्भवन्त्यावपि-मु.॥ HEHEREHEEEEEEEEEEEEEEEEEEEEEEEHEREHCHEEN O Jain Education Inte For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy