SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ स्वोपड़ वृत्तिविभूषितं योगशास्त्रम् ॥९१२॥ BHBHICHCHHCHEHREHRUBHBHICHCHCHIRIDDEHCHCHCHCHEHCHCHOTION रत्नप्रभायामेव प्रथमस्य शतस्याध उपरि च दश दश योजनानि मुक्त्वा मध्येऽशीतौ योजनेषु अणपन्निध-पणपन्नि चतुर्थः प्रभृतयस्तथैव दक्षिणोत्तरव्यवस्थिता अष्टौ व्यन्तरनिकायाः तथैव द्वौ द्वाविन्द्रौ । प्रकाशः तथा रत्नप्रभायाः पृथिव्याः समतलादुपरि सप्तसु नवत्यधिकेषु ज्योतिषामधस्तलपदेशः, तदुपरि दशयोजनेषु सूर्यः | श्लोकः १०५ तदुपर्यशीतियोजनेषु चन्द्रः, तदुपरि विंशतियोजनेषु तारा ग्रहाश्च। एवमयं ज्योतिर्लोको दशोत्तरं योजनशतं बाहल्येन । | ॥९१२॥ एकादशभिर्योजनशतैरेकविंशत्युत्तरैर्जम्बूद्वीपकमेरुमस्पृशन् सर्वासु दिक्षु मण्डलिकया व्यवस्थितं ज्योतिश्चक्रं ध्रुववज भ्राम्यति, लोकान्तं च एकादशभिर्योजनशतैरेकादशोत्तरैरस्पृशद् मण्डलिकया तिष्ठति, यदाह लोक" एकारसेकवीसा सयमेक्काराहिआ य एक्कारा।। भावनायां मेरु-अलोगाबाहं जोइसचकं चरइ ठाइ ॥१॥" [बृहत्संग्रहणी गा० १०५] लोकस्वरूपअत्र सर्वोपरि किल स्वातिनक्षत्रम् , सर्वेषामधो भरणिनक्षत्रम् , सर्वदक्षिणो मूलः, सर्वोत्तरश्चाभीचिः।। वर्णनम् तत्र जम्बूद्वीपे द्वौ चन्द्रौ द्वौ च सूर्यो। लवणसमुद्रे चत्वारश्चन्द्राः सूर्याश्च । धातकीखण्डे द्वादश चन्द्राः सूर्याश्च । १ ०शीतियोज०-खं.॥ २,३०पत्तिअ०-संपू. खं.॥ ४ एक्कारमेक-खं. संपू.। एक्कारमिकवीसा य समेक्कारा०-शां.। "इह यथासङ्ग्रेन पदानां योजना, सा चैवम्-एकादश योजनशतानि एकविंशत्यधिकानि मेरोरवाधामपान्तरालरूपां कृत्वा मनुष्यलोकवर्ति चरं ज्योतिश्चक्रं चरति। तथा एकादश योजनशतानि एकादशाधिकानि अलोकाकाशस्याबाधामपान्तरालरूपां कृत्वा एतावद्भिर्योजनशतैरलोकाकाशादर्वाक स्थित्वेत्यथः स्थिरं ज्योतिश्चक्रं तिष्ठति" इति मलयगिरिसूरिविरचितायां वृहत्संग्रहणीवृत्तौ॥ Норююююююююююююююююююююююююю 10 Jain Education Intel For Private & Personal use only Sww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy