SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ॥९५९।। निषद्यया चरति नैषधिक इति, दण्डस्येवायतिः-दीर्घत्वं पादप्रसारणेन यस्य स दण्डायतिकः, तथा लगण्डं किल दुःसंस्थित काष्ठं तद्वन्मस्तकपाष्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः यः शेते तथाविधाभिग्रहात् स लगण्डशायी, तथा आतापयतिआतापनां शीता-ऽऽतपादिसहनरूपां करोतीत्यातापकः, तथा न विद्यते प्रावृतं-प्रावरणम् अस्येत्यप्रावृतकः, तथा न कण्डूयत इत्यकण्डूयकः, 'स्थानातिग' इत्यादिपदानां कल्पभाष्यव्याख्येयम् "उद्धठाणं ठाणाइयं तु पडिमा य होंति मासाई। पंचेव णिसेजाओ तासि विभासा उ कायव्वा ॥१॥ वीरासणं तु सीहासणेव्व जहमुखजाणुगणिविट्ठो। डंडे लगण्डउवमा आययकुज्जे य दोण्हपि ॥२॥ आयावणा य तिविहा उक्कोसा मज्झिमा जहन्ना य। उक्कोसा उ निवन्ना निसन्न मज्झा ठिय जहन्ना ॥ ३ ॥ तिविहा होइ निवन्ना ओमंथिय पास तइय उत्ताणा।" [बृहत्कल्पभाष्ये गा० ५९५३-५४-४५-४६ ] इति । निषण्णापि त्रिविधा-"गोदुह उक्कुड पलियंकमेस तिविहा य मज्झिमा होइ। तइया उ हत्थिसोंडगपायसमपाइया चेव ॥” इति" इति आचार्य श्री अभयदेवसूरिविरचितायां स्थानाङ्गसूत्रटीकायाम् । ___ “सत्तविधे कायकिलेसे पन्नते, तंजहा-ठाणातिते, उक्कुडुयासणिते, पडिमट्ठाती, वीरासणिते, णेसजिते, दंडायतिए, लगंडसाती"। इति स्थानाङ्गसूत्रे सप्तस्थाने सू. ५५४ ॥ __ "सत्तविहेत्यादि... कायस्य-शरीरस्य क्लेशः-खेदः पीडा कायक्लेशो बाह्यतपोविशेषः, स्थानायतिकः स्थानातिग: स्थानातिदो वा कायोत्सर्गकारी, ....... उत्कटुकासनिकः प्रतीतः, तथा प्रतिमास्थायी भिक्षुप्रतिमाकारी, वीरासनिको यः सिंहासननिविष्टमिवास्ते, नैषधिकः-समपादपुतादिनिषद्योपवेशी, दण्डायतिकः-प्रसारितदेहः, लगण्डशायी भूम्यलग्नपृष्ठः।" के इति आचार्यश्रीअभयदेवसूरिविरचितायां स्थानाङ्गसूत्रटीकायाम् ॥ CHEETEVELCCEEEEEEEEECHCHCHEHEHEHCHEHREE ॥ ९५९॥ Jain Education Intem For Private & Personal Use Only ODIw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy