SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ | चतुर्थः स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् ।९५८ ॥ नामा ____ “कायक्लेशोऽनेकविध इत्यादि। कायः शरीरम्, तस्य क्लेशो बाधनम् ... तद्यथेत्यादिना तदनेकविधत्वं दर्शयति-स्थानवीरासनेत्यादि। स्थानग्रहणादूर्ध्वस्थानलक्षणकायोत्सर्गपरिग्रहः। तस्य चाभिग्रहविशेषात् स्वशक्त्यपेक्षातः प्रकाशः कालनियमश्चन्द्रावतंसकनृपतेरिवावगन्तव्यः। वीरासनं तु जानुप्रमाणासनसन्निविष्टस्याधस्तात् समाकृष्यते तदासनम् , निवेष्टा - श्लोकः १२५ |च तदवस्थ एवास्ते यदा तदा कायक्लेशाख्यं तपो भवति। तत्राप्यभिग्रहविशेषादेव स्वसामर्थ्यापेक्षातः कालनियमः। ॥९५८॥ | उत्कटुकासनं तु प्रसिद्धमेव बिनाऽऽसनेन भूमौ वा प्राप्तस्फिरद्वयस्य भवति। एकपार्श्वशायित्वं त्वधोमुख उत्तानमुखस्तिर्यग्व्यवस्थितो की हवा कालनियमभेदेन यदवतिष्ठते तत् तपः कायक्लेशाख्यम्। तथा दण्डायतशायित्वं नाम तपः ऋजुकृतशरीरः प्रसारितजङ्घाद्धय- ध्यानसाध चलनरहितस्तिष्ठति यदा तदा तद् भवति । तथा आतापनमपि ऊर्ध्वबाहोरूर्वस्थितस्य निविष्टस्य निषण्णस्य वा प्रज्वलितगभस्ति नोपयोगिजालस्य सवितुरभिमुखस्थितस्य भवति। अप्रावरणाभिग्रहः शिशिरसमये प्रावरणाग्रहणम्। आदिग्रहणात् हेमन्तेऽपि |सनानांरजनीष्वातापनं सन्तापनमात्मनः, शीतार्तिसदनमित्यर्थः। तथा सलगण्डशायित्वमप्रतिकर्मशरीरत्वमस्नानक केशोल्लुञ्चन मित्येवमेतानि स्थान-चीरासनादीनि ॥” इति आचार्यश्री सिद्धसेनगणिविरचितायां तत्त्वार्थसूत्रटीकायाम् ॥ ____पंच ठाणाई जाव भवंति, तंजहा-ठाणातिते उक्कुडुआसणिते पडिमट्ठाती वीरासणिए णेसज्जिते । पंच ठाणाई जाव भवंति, तंजहा-दंडायतिते लगंडसाती आतावते अवाउडते अकंडुयते।" इति स्थानाङ्गसूत्रे पञ्चस्थाने प्रथमे उद्देशके सू. ३९६॥ | | "ठाणाइए'त्ति स्थानं - कायोत्सर्गः तमतिददाति-प्रकरोति अतिगच्छति वेति स्थानातिदः स्थानातिगो वेति: उत्कुटुकासनं-पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहतो यस्यास्ति स उत्कुटुकासनिकः, तथा प्रतिमया-एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठतीत्येवंशीलो यः स प्रतिमास्थायी 'वीरासनं' भून्यस्तपादस्य सिंहासने उपविष्टस्य तदपनयने या | कायावस्था तद्रूपम् , दुष्करं च तदिति, अत एव वीरस्य-साहसिकस्यासनमिति बीरासनमुक्तम् , तदस्यास्तीति वीरासनिकः, तथा निषद्या-उपवेशनविशेषः, सा च पञ्चधा, तत्र यस्यां समं पादौ पुतौ च स्पृशतः सा समपादपुता १ यस्यां तु गोरिवोप- के वेशन सा गोनिषद्यिका २ यत्र तु पुताभ्यामुपविष्टः सन् एकं पादमुत्पाट्यास्ते सा हस्तिसुण्डिका ३ पर्यङ्काऽर्द्धपर्यङ्का च प्रसिद्धा, For Private & Personal Use Only BENEMIERIKNICIRMIREHEHEHERRIERESHMIRRORSCHEHREHEN ICCHECHCHETERIENCHCHEMEERCHCHCHEHCHCHCHACHCHEHENS) 10 Jain Education Interat www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy