SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ॥ ५९७॥ ETEHEHREERICHESTEENSHETRIGHEHRISHCHHEHEHENSHEETA लक्षणेन, ध्यानेन शुभेन, सद्विषये चिन्तामभिगृह्येत्यर्थः, ‘अप्पाणं' आपत्वादात्मीयं कायं वोसिरामि' व्युत्सृजामि कुव्यापारनिराकरणेन परित्यजामि । अन्ये तु अप्पाणमिति न पठन्ति । अयमर्थः–पञ्चविंशत्युच्छ्रासमानं कालं यावदूर्ध्वस्थानस्थितः प्रलम्बभुजो निरुद्धवाक्मसरः प्रशस्तध्यानानुगतस्तिष्ठामि स्थान-मौन-ध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि । पञ्चविंशत्युच्छ्रासाश्च चतुर्विंशतिस्तवेन 'चंदेसु निम्मलयरा' इत्यन्तेन चिन्तितेन पूर्यन्ते, "पायसमा ऊसासा" ol[ आवश्यकनियुक्तौ १५५३] इति वचनात् । संपूर्णकायोत्सर्गश्च 'नमो अरहंताणं' इति नमस्कारपूर्वकं पारयित्वा चतुविंशतिस्तवं सम्पूर्ण पठति । एवं सन्निहिते गुरौ तत्समक्षं गुरुविरहे तु गुरुस्थापना मनसि कृत्वा ईयापथप्रतिक्रमणं निर्वर्त्य चैत्यवन्दनमुत्कृष्ट|मारभ्यते, जघन्य-मध्यमे तु चैत्यवन्दने ऐपिथिकीप्रतिक्रमणमन्तरेणापि भवतः । तंत्र नमस्कारेण · नमो अरहंताणं' इत्यनेन "वपुरेव तवाचष्टे भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ तरुर्भवति शाद्वलः ॥ १॥" [ ] १“अन्ये तु न पठन्त्येवैनमालापकम्"-आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ० ७८० ॥ २ अरिहंता-मु.। ३ अत्र-मु.॥ १४ अरि-मु.॥ ५ शाइवलः-मु. । “नड-शादाद् वल: "-सि. ६।२।७५ ॥ MOHEHEHRHCHCHEHRCHCHCHCIRCTCHENSIONEETECHHIBISHE ॥५९७॥ Jain Education Inter For Private & Personal use only S w w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy