________________
स्वोपन
वृत्ति
विभूषितं योगशास्त्रम्
BHEREKHEHERCHOICHEHRENCHEHREMEHEKCHEMICHEHEREHENSI
पारयतो भङ्ग, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, तस्माद्यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव 'नमो अरहंताणं' इति
तृतीयः का वक्तव्यम । तथा मार्जार-मर्षकादेः परतो गमनेऽग्रतः सरतोऽपि न भङ्गः, तथा चौरसंभ्रमे राजसंभ्रमे वा अस्थानेऽपि नमस्कार
प्रकाशः मुच्चारयतो न भङ्गः। तथा सर्पदष्टे आत्मनि परे वा साध्वादौ सहसा उच्चारयतो न भङ्गः । यदाहुः
श्लोकः १२३ "अगणी उच्छिदिज्ज व बोहीखोभाइ दीहडको वा । __ आगारेहि अभग्गो उस्सग्गो एवमाईहिं ॥१॥" [आवश्यकनियुक्तौ १५३०]
आक्रियन्ते आगृह्यन्ते इत्याकाराः कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि, भग्नः सर्वथा विनाशितः, न है। भग्नोऽभग्नः, विराधितो देशभग्नः, न विराधितोऽविराधितो भवेन्मम कायोत्सर्गः। कियन्तं कालं यावदित्याह-'जाव अरिहंताणं
'अन्नत्थभगवंताणं नमोकारेणं न पारेमि,' यावदिति कालावधारणम्, यावदहतां भगवतां सम्बन्धिना नमस्कारेण 'नमो अरहंताण
सूत्रव्याख्या याम न पारं गच्छामि, तावत् किमित्याह-'ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि तावत् तावन्तं कालं कायं देहं स्थानेनोवस्थानेन हेतुभूतेन, ऊर्ध्वस्थानमभिगृह्य कायप्रसरनिषेधेनेत्यर्थः, मोनेन वाग्निरोध
१. अरिहं०-मु.॥ २. मूषिका-मु.॥ ३. अगणि-उच्छिन्दिज्ज-बोहियखोभाइ-दीहडक्को वा आगारेहि-मु.।' अगणीओ छिदिज्ज व बोहियखोभाइ' इति मुद्रितायामावश्यकनियुक्ती पाठः। 'अगणी उ छिदिज्ज' इति ललितविस्तरायां पाठः॥
"एवमादिएहिं एवंप्रकारेहि अण्णेहि वि जथा अगणी बोहिभयं वा तिरिया वा मज्जारादी ओछिदेजा पवडेजा, दीहजातिडक्को छावा सतं वा अण्णे वेति" इति आवश्यकचूर्णी कायोत्सर्गाध्ययने पृ०२५१॥ "अगणि ति यदा ज्योतिः स्पृशति तदा ....... छिंदिज व त्ति मार्जारीमूषकादिभिवा......बोहियखोभाइ त्ति बोधिकास्तेनाः, तेभ्यः क्षोभः सम्भ्रमः......दीहडको वेति सर्पदष्टे चात्मनि परे वा" इति आवश्यकसूत्रस्य हारिभद्रयां वृत्ती पृ०७८४॥ ४०रणे मु. ॥ ५ अरि०-मु.॥
HEHSILEHENEVEREICHERENET
Jain Education Intele
For Private & Personal use only
32 ww.jainelibrary.org