SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ॥५९५॥ HEVCHEIRVEERICHETRICICICISHCHEHEMICHICHIEVEMEHRISMISHel वातनिसर्गः, तस्मात् । 'भमलीए' शरीरभ्रमेराकस्मिक्याः। पित्तमुच्छाए', पित्तप्राबल्यान्मनाग्मोहो मूर्छा, तस्याः। 'सुहुमेहिं अंगसंचालहिं' सूक्ष्मेभ्यो लक्ष्यालक्ष्येभ्योऽङ्गसञ्चारेभ्यो गात्रविचलनप्रकारेभ्यो रोमोद्गमादिभ्यः। 'सुहुमेहिं खेलसंचालेहिं', हे सूक्ष्मेभ्यः खेलस्य श्लेष्मणः, सञ्चारेभ्यः आत्मनो हि वीर्ययुक्तद्रव्यतया अन्तः सूक्ष्मश्लेष्मसञ्चारः सम्भवतीत्यतोऽन्यत्रेत्युच्यते । । मुहुमेहिं दिहिसंचालेहिं' सूक्ष्मेभ्यो दृष्टिसञ्चारेभ्यो निमेषादिभ्यः, सूक्ष्मा हि दृष्टिसञ्चार्रास्तदा सर्वथा निरोढुं शक्यन्ते है। यदा एकस्मिन् द्रव्ये दृष्टिनिवेशः स्थिरीकर्तुं शक्यते, न च शक्यते कतुमिति ।। देभ्योऽन्यत्र कायोत्सर्ग करोमीत्येतावता किमुक्तं भवति ? 'एवमाइएहिं आगारेहिं अभग्गो अविराहिओ होज मे काउस्सग्गो,' एवमादिभिरुच्छसितनिःश्वसितादिभिः पूर्वोक्तैराकारैरपवादरूपैरभग्नोऽविराधितो मे कायोत्सर्गो भूयादिति सम्बन्धः, आदिशब्दादन्यैरपि, यदा अग्नेर्विद्युतो वा ज्योतिः स्पृशति तदा प्रावरणायोपधिग्रहणं कुर्वतो न कायोत्सर्गभङ्गः।। । ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति येन तद्भङ्गो न भवति ? । उच्यते--नात्र नमस्कारेण पारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणः कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत ऊर्ध्व नमस्कारमपठित्वा १. भमलिए-मु.॥ २, ३. सुहमेहि-खं.॥ ५. न्यत्रोच्यते-मु.॥ ५. सूक्ष्मो हि-खं.॥ ६. रस्तदा-खं. ॥ Fil७. शक्यते-खं.॥ ८. हुज्ज-मु.॥ ९. अग्नि-खं.॥ १०. वावशिष्टकायो-मु.। दृश्यताम् आवश्यकसूत्रे कायोकत्सर्गाध्ययनस्य हारिभद्री वृत्तिः पृ० ७८४ । ललितविस्तरा॥ Jain Education Inter For Private & Personal Use Only T iw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy