________________
तृतीया
स्वोपक्षवृत्तिविभूषितं पोगशास्त्रम्
प्रकाशः श्लोकः १३१ ॥ ७३२॥
॥ ७३२॥
स्थूलभद्र
CHCHERRRRRRRRENEHEREHREEEEEEEETCHEHEN
जरसाप यियासों मय्येव याते परासुताम् । त्वं मत्कुलगृहस्तम्भो नन्दिष्यसि चिरं ततः॥५६॥ श्रीयकोऽपि रुदभवमवदद् गद्गदस्वरम् । तात ! घोरमिदं कर्म श्वपचोऽपि करोति किम् ? ॥५७ ॥ अमात्योऽप्यब्रवीदेवमेवं कुर्वन विचारणाम् । मनोरथान् पूरयसि वैरिणामेव केवलम् ॥ ५८॥ राजा यम इवोद्दण्डः सकुटुम्ब न हन्ति माम् । यावत् तावन्ममैकस्य क्षयाद् रक्ष कुटुम्बकम् ॥ ५९॥ मुखे विषं तालपुटं न्यस्य नस्यामि भूपतिम् । शिरः परासोर्मे छिन्याः पितृहत्या न ते ततः ॥ ६ ॥ पित्रैवं बोधितस्तत् स प्रतिपेदे चकार च । शुभोदाय धीमन्तः कुर्वन्त्यापातदारुणम् ॥ ६१ ॥ भवता किमिदं वत्स विदधे कर्म दुष्करम् ? । ससंभ्रममिति प्रोक्तो नृपेण श्रीयकोऽवदत् ॥ ६२ ॥ ... यदैव स्वामिना ज्ञातो द्रोह्ययं निहतस्तदा । भर्तृचित्तानुसारेण भृत्यानां हि प्रवर्तनम् ॥ ६३ ॥ भृत्यानां युज्यते दोषे स्वयं ज्ञाते विचारणा। स्वामिज्ञाते प्रतीकारो युज्यते न विचारणा ॥ ६४ ॥ कृतौलदहिकं नन्दस्ततः श्रीयकमब्रवीत् । सर्वव्यापारसहिता मुद्रेयं गृह्यतामिति ॥ ६५ ॥ अथ विज्ञपयामास प्रणम्य श्रीयको नृपम् । स्थूलमद्राभिधानास्ति पित्तुल्यो ममाग्रजः॥६६॥ पितृप्रसादाद् निर्बाधं कोशायास्तु निकेतने । भोगानुपभुञ्जानस्य तस्याब्दा द्वादशागमन् ॥ ६७ ॥ आहूयाथ स्थूलभद्रस्तमर्थ भूभुजोदितः । पर्यालोच्यामुमादेशं करिष्यामीत्यभाषत ॥ ६८॥ अद्यैवालोचयेत्युक्तः स्थूलभद्रो महीभुजा । अशोकवनिकां गत्वा विममर्शेति चेतसा ।। ६९ ।। १ पूयसे-मु.॥
SHOHCHEHCHEHORSHCHEHEHCHEHCHCHEHRENCHCHCHCHCHCHCHCHER
Jain Education Internat
For Private & Personal use only
Emalainelibrary.org