________________
औनोदर्यम् । तच्च चतुर्धा-अल्पाहारौनोदर्यम्, उपाधीनोदर्यम्, अधौंनोदर्यम्, प्रमाणप्राप्तात् किश्चिदूनौPI नोदर्य च । तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः .............प्रमाणप्राप्ताहारो द्वात्रिंशत् कवलाः, स चैकादि
कवलैरूनश्चतुर्विंशतिकवलान् यावत् प्रमाणप्राप्तात् किश्चिदूनौदर्यम् । चतुर्विधेऽप्यस्मिन्नेकैककवलहानेन बहूनि स्थानानि जायन्ते ।
मा स्थणे हे. भ. पानी प्रमाणे -
औनोदर्यम् । तच्च पञ्चधा-अल्पाहारौनोदर्थम्, उपाधौंनोदर्यम्, अर्धी नोदर्यम्, प्रमाणप्राप्तौनोदर्यम्, स्वास-6 किश्चिदूनौनोदर्य च । तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः.........प्रमाणप्राप्ताहारो द्वात्रिंशत् कवलाः, स वृत्तिसहित च चतुर्विंशतिकवलैश्चतुर्भागोनत्वात् प्राप्त इव प्राप्तः, स चासावौनोदर्य च प्राप्तौनोदर्यम् । किश्चनौनोदर्यमे Xiali कत्रिंशत् कवला:, यदागमः
વિભાગની શાસ્ત્રના
પ્રસ્તાવના [33]
" अप्पाहार अवड्डे(ढा) दुभिा]ग पत्ता तहेव किंचूणा ।
अट्ठ दुवालस सोलस चउवीस तहिकतीसा य ॥” इति पञ्चविधेऽप्यस्मिन्नेकैककवलहानेन बहनि स्थानानि जायन्ते ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International