________________
स्वोपવૃત્તિ સહિત
योगશાસ્ત્રના
દશવૈકાલિક સૂત્રની હારિભદ્રી વૃત્તિમાં (પૃ. ર૭) નીચે પ્રમાણે પાઠ મળે છે તેની સાથે સરખાવો– ऊनोदरता अल्पाहारादिभेदतः पञ्चविधा भवति, उक्तं च
अप्पाहार अवड्ढा दुभाग पत्ता तहेव किंचूणा ।
अट्ट दुवालस सोलस चउवीस तहेकतीसा य ॥ अयमत्र भावार्थः-अल्याहारोनोदरता नामैककवलादारभ्य यावदष्टौ कवला इति । अत्र चैककवलमाना
દ્વિતીય जघन्या, अष्टकवलमाना पुनरुत्कृष्टा, शेषभेदा मध्यमा च । एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदपा |विमानी
પ્રસ્તાવના धोनोदरता, जघन्यादिभेदा भावनीया इति । एवं त्रयोदशभ्य षोडश यावत् तावद् द्विभागोनोदरता, एवं सप्तदशभ्य आरभ्य यावच्चतुर्विंश तस्तावत् प्राप्ता, एवं पञ्चविंशतेरारभ्य यावदेकत्रिंशत् तावत् किश्चिदूनोदरता, [३४ ] जघन्यादिभेदाः सुधियाऽवसेयाः।
તથા સ્થાનાંગ સૂત્રની (ત્રિસ્થાનક અધ્યયન, ઉદ્દેશક ૩, સૂત્ર ૧૮૨, પૃ૦ ૧૪૯ માં) આ૦ શ્રી અભય- | દેવસૂરિવિરચિતવૃત્તિમાં આ રીતે ઉલ્લેખ છે– '
भक्तपानावमोदरता पुनरात्मीयाहारमानपरित्यागतो वेदितव्या।...... इयं च अष्ट १ द्वादश २ पोडश ३ चतुर्विश ४ त्येकत्रिंशदन्तैः कवलैः ५ क्रमेण अल्पाहारादिसंज्ञिता पञ्चधा भवति, उक्त च
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org