________________
स्वोva
वृत्ति
विभूषितं योगशास्त्रम्
11 805 11
॥
Jain Education I
खरवातप्रकम्पिताया लताया इव कम्पनं लतादोषः । २ । स्तम्भमवष्टभ्य स्थानं स्तम्भदोषः । ३ । कुड्यमवष्टभ्य स्थानं कुड्यदोषः । ४ । माले शिरोsवष्टभ्य स्थानं मालदोषः । ५ ।
हस्तौ गुह्यदेशे स्थापयित्वा शबर्या इव स्थानं शबरीदोषः | ६ | शिरोsaiम्य कुलवध्वा इव स्थानं वधूदोषः । ७ । निगडितस्येव विवृतपादस्य मिलितपादस्य वा स्थानं निगडदोषः । ८ । नाभेरुपर्याजानु चोलपट्टकं निबध्य स्थानं लम्बोत्तरदोषः । ९ । दंशादिवारणार्थमज्ञानाद् वा स्तने चोलपट्टकं निवध्य स्थानं स्तनदोष:, ' धात्रीवद् बालार्थं स्तनावुन्नमय्य स्थानं वा' इत्येके । १० ।
पाष्णीं मीलयित्वाऽग्रचरणौ विस्तार्य, अङ्गष्ठौ वा मीलयित्वा पाष्णीं विस्तार्य स्थानं शर्कटोद्धिकादोषः । ११ । तिनीवत् पटेन शरीरमाच्छाद्य स्थानं संयंतीदोषः । १२ । खलीनमिव रजोहरणं पुरस्कृत्य स्थानं खलीनदोषः, अन्ये खलीनार्तहयव दूर्ध्वाधः कम्पनं खलीनदोषमाहुः | १३ | बायसस्येवेतस्ततो नयनगोलकभ्रमण दिर्गेवेक्षणं वा वायसदोषः । १४ ।
३ संयतादोषः - खं. सं. ॥
१० नमय ( य्य ? ) - शां. ॥ २ ०टोद्धिका - खं. संपू. ॥ खं. सं. । दिनिरीक्षणं-प्रवचनसारोद्धारवृत्तौ पृ० १५९ ॥
For Private & Personal Use Only
४ दिगपेक्षणं- संपू. मु. विना शां.
addddddddeer
Meldierelelelelelelelele
तृतीयः
प्रकाशः श्लोकः १२९
॥ ७०४ ॥
5
कायोत्सर्ग
स्वरूपम्
.....
.. www.jaigelibrary.dig