SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ स्वोva वृत्ति विभूषितं योगशास्त्रम् 11 805 11 ॥ Jain Education I खरवातप्रकम्पिताया लताया इव कम्पनं लतादोषः । २ । स्तम्भमवष्टभ्य स्थानं स्तम्भदोषः । ३ । कुड्यमवष्टभ्य स्थानं कुड्यदोषः । ४ । माले शिरोsवष्टभ्य स्थानं मालदोषः । ५ । हस्तौ गुह्यदेशे स्थापयित्वा शबर्या इव स्थानं शबरीदोषः | ६ | शिरोsaiम्य कुलवध्वा इव स्थानं वधूदोषः । ७ । निगडितस्येव विवृतपादस्य मिलितपादस्य वा स्थानं निगडदोषः । ८ । नाभेरुपर्याजानु चोलपट्टकं निबध्य स्थानं लम्बोत्तरदोषः । ९ । दंशादिवारणार्थमज्ञानाद् वा स्तने चोलपट्टकं निवध्य स्थानं स्तनदोष:, ' धात्रीवद् बालार्थं स्तनावुन्नमय्य स्थानं वा' इत्येके । १० । पाष्णीं मीलयित्वाऽग्रचरणौ विस्तार्य, अङ्गष्ठौ वा मीलयित्वा पाष्णीं विस्तार्य स्थानं शर्कटोद्धिकादोषः । ११ । तिनीवत् पटेन शरीरमाच्छाद्य स्थानं संयंतीदोषः । १२ । खलीनमिव रजोहरणं पुरस्कृत्य स्थानं खलीनदोषः, अन्ये खलीनार्तहयव दूर्ध्वाधः कम्पनं खलीनदोषमाहुः | १३ | बायसस्येवेतस्ततो नयनगोलकभ्रमण दिर्गेवेक्षणं वा वायसदोषः । १४ । ३ संयतादोषः - खं. सं. ॥ १० नमय ( य्य ? ) - शां. ॥ २ ०टोद्धिका - खं. संपू. ॥ खं. सं. । दिनिरीक्षणं-प्रवचनसारोद्धारवृत्तौ पृ० १५९ ॥ For Private & Personal Use Only ४ दिगपेक्षणं- संपू. मु. विना शां. addddddddeer Meldierelelelelelelelele तृतीयः प्रकाशः श्लोकः १२९ ॥ ७०४ ॥ 5 कायोत्सर्ग स्वरूपम् ..... .. www.jaigelibrary.dig
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy