SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ।। ७०५ ।। aaaaaaaaaa Jain Education Intem पदपदिकाभयेन कपित्थवच्चोलपट्टं संवृत्य मुष्टौ गृहीत्वा स्थानं कंपित्थदोषः, 'एवमेव मुष्टिं बद्ध्वा स्थानम्' | इत्यन्ये । १५ । भूताविष्टस्येव शीर्ष कम्पयतः स्थानं शीर्षोत्कम्पितदोषः । १६ । मूकस्येवाव्यक्तशब्दं कुर्वतः स्थानं मूकदोषः । १७ । आलापकगणनार्थमङ्गलीश्वालयतः स्थानमङ्गुलिदोषः । १८ । व्यापारान्तरनिरूपणार्थं संज्ञामेवमेव वा अनृतं कुर्वतः स्थानं भ्रूदोषः । १९ । निष्पद्यमानवारुण्या इव बुडबुडारावेण स्थानं वारुणीदोषः, 'वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोषः ' इत्यन्ये । २० । अनुप्रेक्षमाणस्येवौष्ठपुटे चलयतः स्थानमनुप्रेक्षादोषः | २१ | " घोडग लया य खंभे कुड्डे माले य सवार बहु णिअले । लंबोत्तर थण ऊद्धी संजइ खलिणे य वायस कविट्ठे ॥ १ ॥ सीसोकंपिअ मूइ अंगुली भमुहा य वारुणी पेहा ।" [ आवश्यकनियुक्तौ गा० १५६० - १५६१३ ] इति । यदाहु:-- १ कपित्थो दोषः - सं. ॥ २ ० तादोषः - शां. खं. संपू. ॥ ३ घोटकः लता च स्तम्भः कुड्यं मालश्च शबरी वधूः निगडः । लम्बोत्तरः स्तनः ऊद्धिः संयती खलीनं वायसः कपित्थः ॥ शीर्षोत्कम्पितः मूकः अङ्गुली भ्रूः वारुणी प्रेक्षा । lalaladala 5 10 ।। ७०५ ।। www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy