________________
तृतीयः
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकः १२९
॥ ७०६॥
॥७०६॥
5
एके त्वन्यानपि कायोत्सर्गदोषानाहुः, यथा
" निष्ठीयनं वपुःस्पर्शः प्रपञ्चबहुला स्थितिः । सूत्रोदितविधेयूंनं वयोऽपेक्षाषिवर्जनम् ॥ १॥ कालापेक्षाव्यतिक्रान्तिाक्षेपार्सेक्तचित्तता । लोभाकुलितचित्तत्वं पापकार्योद्यमः परः॥२॥
कृत्याकृत्यविमूढत्वं पैट्टकाद्युपरि स्थितिः।" [ कायोत्सर्गस्यापि फलं निर्जरैव । यदाहुः
" काउस्सग्गे जह संठिअस्स भजति अंगमंगाई।
इय भंजंति सुविहिया अट्टविहं कम्मसंधायं ॥१॥५ [आवश्यकनियुक्तौ गा० १५६५ ] १ प्रपञ्चा ब०-सं.॥ २ ०विधेयूनो-प्रवचनसारोद्धारवृत्तौ पृ० १६०॥ ३ जवोऽपेक्षा-शां.॥ ४ सक्तिचि०-सं. पट्टिका०-सं. विना॥ ६ अंगुवंगाई। इय भिंदति-मु.। "कायोत्सर्गे सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन 'भिन्दन्ति' विदारयन्ति मुनिवराः साधयः अष्टविधम् मष्टप्रकार कर्मसंघात सानावरणीयादिलक्षणमिति गाथार्थ:-" आवश्यकहारिभद्री पृ० ८०१॥ ७ भज्जंति-पा.॥
कायोत्सर्गस्वरूपम्
Jain Education Inte
For Private & Personal Use Only
Klww.jainelibrary.org.