________________
८६७॥
देशादिदर्शनोत्सुक्यं चित्रे रमण-खेलने। परचित्तावर्जनं चेत्यानवाः कीर्तिता रतेः॥११॥ असूया पापशीलत्वं परेषां रतिनाशनम् । अकुशलप्रोत्साहनं चारतेरास्रवा अमी ॥ १२ ॥ स्वयं भयपरीणामः परेषामथ भापनम् । त्रासनं निर्दयत्वं च भयं प्रत्यास्रवा अमी ॥ १३ ॥ परशोकाविष्करणं खशोकोत्पाद-शोचने। रोदनादिप्रसक्तिश्च शोकस्यैते स्युरास्रवाः ॥ १४॥ चतुर्वर्णस्य सङ्घस्य परिवाद-जुगुप्सने। सदाचारजुगुप्सा च जुगुप्सायाः स्युरास्त्रवाः ॥ १५॥ ईर्ष्या-विषयगाद्धर्थे च मृषावादोऽतिवक्रता। परदाररतासक्तिः स्त्रीवेदस्यास्रवा इमे ॥ १६ ॥ खदारमात्रसन्तोषोऽनीर्ष्या मन्दकषायता। अवक्राचारशीलत्वं पुंवेदस्यास्रवा इति ॥ १७ ॥ स्त्रीपुंसानङ्गसेवोग्राः कषायास्तीवकामता। पाखण्डस्त्रीव्रतभ्रंशः षण्ढवेदास्रवा अमी ॥ १८ ॥ साधूनां गर्हणा धर्मोन्मुखानां विघ्नकारिता। मधु-मांसविरतानामविरत्यभिवर्णनम् ॥ १९ ॥ विरताविरतानां चान्तरायकरणं मुहुः। अचारित्रगुणाख्यानं तथा चारित्रदूषणम् ॥ २० ॥ कषाय-नोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य सामान्येनास्रवा अमी ॥२१॥ पञ्चेन्द्रियप्राणिवधो बह्वारम्भ-परिग्रहौ। निरनुग्रहता मांसभोजनं स्थिरवैरता ॥ २२ ॥ रौद्रध्यानं मिथ्यात्वा-ऽनन्तानुबन्धिकषायता। कृष्ण-नील-कपोताश्च लेश्या अनृतभाषणम् ॥ २३॥ परद्रव्यापहरण मुहुमैथुनसेवनम् । अवशेन्द्रियता चेति नरकायुष आस्रवाः ॥ २४ ॥ १ सेवोग्रा-खं. संपू.॥ २ ०कापो०-मु.॥
Jain Education Inte
For Private & Personal Use Only
www.jainelibrary.org