________________
स्वोपज्ञ
वृत्तिविभूषितं
योगशास्त्रम्
॥ ८६६ ॥
Jain Education
बन्धः १ युक्तमेतत्, तथाप्यास्त्रवेणानुपात्तानां कर्मपुद्गलानां कथं बन्धः स्यात् ? । इत्यतोऽपि कर्मपुद्गलादानहेतावात्रवे बन्धहेतूनामभिधानमदुष्टम् । ननु तथापि बन्धहेतुनां पाठो निरर्थकः । नैवम्, बन्धाऽऽस्रुवयोरेकत्वेनोक्तत्वात् आस्रवहेतु - नामेवायं पाठ इति सर्वमवदातम् ।
अत्रान्तरश्लोकाः-
यः कर्म पुद्गलादानहेतुः प्रोक्तः स आस्रवः । कर्माणि चाष्टधा ज्ञानावरणीयादिभेदतः ॥ १ ॥ ज्ञान-दर्शनयोस्तद्वत् तद्धेतूनां च ये किल । विघ्न-निह्नव-पैशून्याऽऽशातना- घात-मत्सराः ॥ २ ॥ ते ज्ञान-दर्शनावारकर्महेतव आस्रवाः । देवपूजा गुरूपास्तिः पात्रदानं दया क्षमा ॥ ३ ॥ सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति सद्यस्य स्युरास्रवाः ॥ ४॥ दुःख-शोक-वधास्तापाऽऽक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाश्रवाः ॥ ५ ॥ अवर्णवादिता तीव्रमिथ्यात्वपरिणामता ॥ ६ ॥ उन्मार्गदेशनाऽनर्थाग्रहो ऽसंयत पूजनम् ॥ ७ ॥ इत्यादयो दृष्टिमोहस्यास्रवाः परिकीर्तिताः ॥ ८ ॥ चारित्रमोहनीयस्य स आस्रव उदीरितः ॥ ९ ॥ बहुप्रलापो दैन्योक्तिर्हासस्यामी स्युरास्रवाः ॥ १० ॥
वीतरागे श्रुते संघे धर्मे सर्वसुरेषु च । सर्वज्ञ-सिद्ध-देवापह्नवो धार्मिक दूषणम्। असमीक्षितकारित्वं गुर्वादिष्ववमानना । कषायोदयतस्तीत्रः परिणामो य आत्मनः उत्पासनं सकन्दर्पोपहासो हासशीलता ।
।
For Private & Personal Use Only
anal १ ०परिणामिता - संपू. मु. ॥
Bediadaieeeeeeeeeeeeeeeeededicat
चतुर्थः
प्रकाशः श्लोकः ७८
॥ ८६६ ॥
5
आस्रव
भावना
वर्णनम्
10
www.jainelibrary.org