________________
वृत्ति
॥६६२॥
गुरुवचनान्यपि षडेव यथा-छन्देन, अनुजानामि, तथेति, तुभ्यमपि वर्तते, एवम् , अहमपि क्षमयामीति। यदाहस्वोपज्ञ
तृतीयः " छैदेण अणुजाणामि तह त्ति तुम्भं पि बट्टइ एवं ।
प्रकाशः विभूषितं
श्लोकः १२९ ___ अहमवि खामेमि तुमे आलावा वंदणरिहस्स ॥ १ ॥” [ आवश्यकनियुक्तौ १२३८ ] पोगशास्त्रम्
एते च द्वये यथास्थानं सूत्रव्याख्यायां दर्शयिष्यन्ते । सूत्रं च॥ ६६२ ॥
इच्छामि खमासमणो ! यदिउं जावणिज्जाए निसीहियाए, अणुजाणह मे मिउग्गहं, निसीही, अहोकायं कायसंफास, है खमणिज्जो भे किलामो, अप्पकिलंताण बहुसुभेण भे दिवसो वइक्वंतो, जत्ता भे, जवणिज्जं च भे, खामेमि खमासँमणो देवसि। वइक्कम, आवसियाए पडिकमामि, खमासमणाणं देवसियाए आसायणाए तेत्तीसन्नयराए जं किंचि मिच्छाए मणदुक्कडाए वयदु
सूत्रस्य कडाए कायदुकडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए
विस्तरेण जो मे अइयारो को तस्स खमासमणो ! पडिक्वमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
व्याख्या | १ छंदेणं-खं.। 'छंदणऽणुजाणामि' इति आवश्यकनियुक्ती, प्रवचनसारोद्धारे [ गा० १०१], विचारसारे [गा०७३०] |च ॥ “छन्दसा, अनुजानामि, तथेति, युष्माकमपि वर्तते, एवम् , अहमपि क्षमयामि त्वाम्' वचनानि वन्दनार्हस्य वन्दन कायोग्यस्य" इति आवश्यकस्य हारिभद्रयां वृत्तौ पृ० ५४९॥ २ ०जाणामि य तहत्ति-शां.॥ ३ तुमे वयणाई वंदण
आवश्यकनियुक्ती प्रवचनसारोद्धारे विचारसारे च॥ ४ जावणजाए-खं.। दृश्यतां पृ० ६५४ टि.९॥ ५ निसीहि-मु.॥ ६०ताण-मु.॥ ७०सवणो-खं. ॥ ८ तित्ती-मु.॥ ९०धम्माएक्क-खं. सं.॥ १० रा ओ अईआरो-खं.॥
SHEHEREHEHEREIKHEKCIENCHEMERAMETERELEEKEKCIRIRIKEACHE
वन्दनक
Jain Education Inte
l
For Private & Personal Use Only
ww.jainelibrary.org