SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ६६१ ॥ 5 न्यूनम् , व्यञ्जनाभिलापावश्यकैरसम्पूर्णम् । २८ । उत्तरचूडम् , यन्दनं दत्त्वा महता शब्देन मस्तकेन वन्दे इत्यभिधानम् । २९ । मूकम् , आलापाननुच्चारयतो वन्दनम् । ३० । ढड्ढरम् , महता शब्देनोच्चारयतो वन्दनम् । ३१ ।। चुडुली उल्मुकम् , यथोल्मुकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनम् , यद्वा दीर्घहस्तं प्रसार्य वन्दे इति भणतो वन्दनम् , अथवा हस्तं भ्रमयित्वा सर्वान वन्दे इति वदतो यन्दनम् । ३२ । वन्दनके च शिष्यस्य षडभिलोपा भवन्ति, तद्यथा-इच्छा, अनुज्ञापना, अव्यावाधम् , यात्रा, यापना, अपराधक्षामणा च । यदाह " इच्छा य अणुण्णवणा अव्वाबाहं च जत्त जवणा य । ___ अवराहखामणा वि य छट्ठाणा हुंति वंदणए ॥ १॥" [ आवश्यकनियुक्तौ १२३२ ] १ चूलं-मु.॥ २ चुडली-मु.॥ 'चूडली' इति धर्मसंग्रहवृत्तौ पृ० १७४॥ ३ यद्वा यत्र दीर्घहस्तं-मु.॥ ४ दीर्घ हस्तं-खं.॥ ५०लाषा-सं.॥ ६ ०क्षमणा-खं.। ०क्षपणा-सं॥ ७ “इच्छा च अनुज्ञापना अव्यावाधं च यात्रा यापना च। अपराधक्षामणापि च षट् स्थानानि भवन्ति वन्दनके॥” इति आवश्यकस्य हारिभद्र्यां वृत्ती पृ०५४८॥ गाथेयं प्रवचनसारोद्धारे ९९, विचारसारे ७२७ ।। ॥६६१॥ Jain Education Inte For Pfisate & Personal use only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy