________________
तृतीयः प्रकाश श्लोकः १२९ ॥ ६६०॥
म तर्जितम् , ' अवन्धमानो न कुप्यसि, बन्धमानश्चाविशेषज्ञतया न मसीदसि' इति निर्भयतो या 'बहुजनमध्ये मां स्वोप
है वन्दनं दापयस्तिष्ठसि, ज्ञास्यते मया तवैकाकिनः' इति धिया तर्जन्या शिरसा वा तर्जयतो वन्दनम् । १९ । वृत्तिविभूषितं
शठम् , शाठयेन विश्रम्भार्थं वन्दनम् , ग्लानादिव्यपदेशं वा कृत्वा न सम्यग् वन्दनम् । २० । योगशास्त्रम् हीलितम् , हे गणिन् वाचक ! किं भवेता वन्दितेनेत्यादिना अवजानतो वन्दनम् । २१ । ॥६६॥
विपरिकुञ्चितम् , अर्धवन्दित एव देशादिकथाकरणम् । २२ । दृष्टादृष्टम् , तमसि स्थितः केनचिदन्तरित एवमेवास्ते दृष्टस्तु वन्दत इति । २३ ।
शृङ्गम् , ' अहो काय काय' इत्याद्यावर्तानुच्चारयतो ललाटमध्यदेशमस्पृशतः शिरसो वामदक्षिणे शृङ्गे स्पृशतो है वन्दनम् । २४ ।
करः, 'कर इव राजदेयभाग इव अर्हत्मणीतो वन्दनककरोऽश्यं दातव्यः' इति धिया वन्दनम् । २५ । मोचनम् , लौकिककराद् वयं मुक्ता न मुच्यामहे वन्दनकरादिति बुद्धया वन्दनम् । २६ ।
मिशिम अत्र चतर्भडी. साच 'अहो काय काय' इत्याद्यावर्तकाले भवति । रजोहरणम्य शिरसन कराभ्या माश्लेषणम, रजोहरणस्य न शिरसः, शिरसो न रजोहरणस्य, न रजोहरणस्य नापि शिरसः। अत्र प्रथमः शुद्धः शेषास्त दुष्टाः । २७।
१ भवतां-शां.॥ २ ०दक्षिणशंगे-खं.॥ ३ वन्दनकरणम्-मु.॥ ४०वश्यदातव्य-मु.॥ ५ काय-नास्ति शां.
TERRBHOICKETERMISHRIRRIERRIGINARGISTERESHERCH
CHEHCHEMEHCHCHERCHCHRIAGNENETICHENEVETENCHCHANCHETERTAINE
वन्दनकसूत्रस्य विस्तरेण व्याख्या
10
Jain Education
anal
For Private & Personal use only
I www.jainelibrary.org