________________
॥ ५०९॥
तस्या रुदितदुःखेनानुविद्धहृदया इव । आगत्य प्रतिवेशिन्यः पप्रच्छुर्दुःखकारणम् ॥ ८ ॥ ताभ्योऽभ्यधत्त सा दुःखकारणं गद्गदाक्षरैः । क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायसं ततः ॥९॥ खण्डाज्यपायसैभृत्वा स्थालं बालस्य तस्य सा । आर्पयत् प्रययौ चान्तर्गृहं कार्येण केनचित् ॥ १० ॥ अत्रान्तरे च कोऽप्यागान्मुनिर्मासमुपोषितः । पारणाय भवोदन्वत्तारणायास्य नौरिव ॥ ११ ॥ सोऽचिन्तयदिदं चिन्तामाणिक्यमिव चेतनम् । जङ्गमः कल्पशाखीव कामधेनुरिवापशुः ॥ १२ ॥ साधु साधु महासाधुर्मद्भाग्यैरयमाययौ । कुतोऽन्यथा वराकस्य ममेदृक्पात्रसङ्गमः ॥ १३ ॥ भाग्योदयेन केनापि ममाद्य समपद्यत । चित्तं वित्तं च पात्रं च त्रिवेणीसङ्गमो ह्ययम् ॥ १४ ॥ इत्यसौ स्थालमुत्पाट्य पायसं साधवे ददौ । जग्राहानुग्रहायास्य महाकारुणिको मुनिः ॥१५॥ ययौ च स मुनिर्गेहान्मध्याद् धन्याऽपि निर्ययौ । मन्ये भुक्तमनेनेति ददौ सा पायसं पुनः ॥ १६ ॥ तत्पायसमतृप्तः सन्नाकण्ठं बुभुजेऽथ सः । तदजीर्णन यामिन्यां स्मरन साधुं व्यपद्यत ॥ १७ ॥ तेन दानप्रभावेण सोऽथ राजगृहे पुरे। गोभद्रेभ्यस्य भार्याया भद्राया उदरेऽभवत ॥१८॥ शालिक्षेत्र सुनिष्पन्नं स्वप्नेऽपश्यच्च सा ततः। भतुः शशंस सोऽप्यस्याः सूनुः स्यादित्यचीकथत ॥ १९ ॥ चेद्दानधर्मकर्माणि करोमीति बभार सा। दोहदं तं तु गोभद्रः पूरयामास भद्रधीः ॥२०॥ पूणे काले ततो भद्रा द्युतियोतितदिग्मुखम् । अस्त तनयं रत्नं विदूरगिरिभूरिव ॥ २१ ॥ १ प्रतिवेशन्यः-सं.॥ प्रतिवेश्मिन्यः-मुः। त्रिषष्टिः ११०६३ ॥ प्रातिवेश्मिन्यः क ख च ॥
BHEHETRIGHCHCHEHCHCHCHEIGHCHEHORICHETRICHEHEIGHBHEN
Jain Education Inter
For Private & Personal Use Only
Jw.jainelibrary.org