________________
Best
स्थापन વૃત્તિ સહિત योगશાસ્ત્રના
व्याख्या-द्रव्यहता विकृतिविकृतिगतं स्यात, क्षीरान्नवत् । विकृतिः पुनर्भवति तया विकृत्या तद् द्रव्यं हतं सत्, मोदकवत् । उद्धृते घाणत्रिकोपरि तस्मिन् तप्ते घृते यत् पच्यते तत् पूगादिकं विकृतिगतम् । अन्ये तु नामान्तरम् 'उत्कृष्टद्रव्यम्' इत्याहुः ॥ ३७
विगइगया १ संसट्ठा २ उत्तमदव्या य ३ निव्वगइयंनि ।
कारणजायं मुत्तुं कप्पंति न भुत्तुं जं वुतं ॥ ३९ ॥ पूर्वोक्तानि विकृतिगतानि निर्विकृतिक नीत्यर्थः १, संसृष्टानि २, उत्तमद्रव्याणि च ३निर्विकृतिप्रत्याख्याने कारणजातं विशेषवातादिपुष्टालम्बनं मुक्त्वा भोक्तन कल्पन्ते, यदुक्तं निशीथभाष्ये ॥ ३९ ॥ तद्गतामेव गाथामाह
विगई विगईभीओ विगइगयं जो उ मुंजए साहू ।
विगई विगइसहावा विगई विगई बला नेइ ॥ ४०॥ (पृ. ६४-६७) અહીં આ. શ્રી દેવેન્દ્રસૂરિજી મહારાજે ત્રણ ઘાણ પછી તળેલાને વિકતિગત અથવા અન્યમતે ઉત્કૃષ્ટ દ્રવ્ય કહ્યું છે અને વિકૃતગત તથા ઉત્કૃષ્ટ દ્રવ્યને નિવીના પચ્ચકખાણમાં વિશેષ કારણ વિના લેવાને નિષેધ ध्यो छे.
[२३]
દ્વિતીય, વિભાગની પ્રસ્તાવના
For Private & Personal Use Only
Jiwww.jainelibrary.org
Jain Education Internat