________________
स्वोपज्ञવૃત્તિસહિત
योग
શાસ્ત્રના
Jain Education Inter
यावत् श्री भगवतीयोऽपि न कल्पन्ते । एतैः स्पृष्टमन्यदपि चायुक्तपानके पुढोगरी - फूकरडउं (फूड-पाठान्तरे ) ऊकलघउं - वासीकरम्भ-तिलवट्टि - कुलरि-निर्विकृ तिकमोदक- खण्डा- वरसोला - वासीगुडपाक - काकरियांअनुत्कालितेक्षुरस - दिनत्रयावधिप्रसूतगोदुग्धादिवलही अङ्गारादुतार्याज्यादिना मिश्रिता पाश्चात्यदिनपक्वा तिलवट्टिः गुडाद्यमिश्रिततद्दिनकृत तिळपटल चेत्यादीनि श्री आवश्यक - दशवैका लिकोत्तराध्ययनादिसर्व योगेषु प्रायः कल्पन्ते । इति प्रसङ्गागतमुक्तम् । निर्विकृतिकप्रकारं सामान्यत आह
दव्या विगई विगड़गयं पुणो तेण तं हयं दव्त्रं । उate तत्तम्मिय उदन्वं इमं चन्ने || ३७ ||
द्रव्यैः कलम - शालितण्डुलादिभिर्हता भिन्ना सती विकृतिः क्षीरादिका विकृतिगतमित्युच्यते, तेन पुनः कारणेन तण्डुलादिहतं तत् क्षीरादिकं द्रव्यमेव' । तथा पाकभाजनात् सुकुमारिकादावुद्धृते सति पश्चादुद्वरितं यत् घृतादि तस्मिन् चुल्लीत उत्तारिते शीते च जाते यदि कणिकादि प्रक्षिप्यते तदेव विकृतिगतमु-कृष्टद्रव्यमिदं चाहुरन्ये । अत्र पाठान्तरम् - " दव्वहया विगइगयं विगई पुण तीइ तं हयं दव्वं । उद्ध० उक्कि० । " तत्रेयं
I
૧. અમદાવાદમાં લાલભાઇ દલપતભાઇ ભારતીય સરકૃતિ વિદ્યામંદિરમાં વિદ્યમાન એક પ્રાચીન પ્રતિમાં (ન. ૯૯૫) ११ मा पत्र द्रव्यमेव पछी 'न विकृतिगतम् ' येभ डाभी माना डांसियामां (Marjin भां) अठडे पाणथी उमेयु छे.
For Private & Personal Use Only
દ્વિતીય વિભાગની
પ્રસ્તાવના
[२२]
www.jainelibrary.org