SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ स्वासવૃત્તિ સહિત योगશાસ્ત્રના વિક્રમ સંવત ૧૯૬૯ માં પ્રકાશિત થયાં છે. તેમાં નીચે મુજબ અવચૂરિસહિત ભાષ્ય ગાથાઓ છે. पक्वान्ननिर्विकृतिकान्याह-- पूरियतवपूया बीअपूअ तन्नेह तुरियघाणाई । गुलहाणी जललप्पसि ॥ पंचमो पुत्तिकयपुओ ॥ ३५ ।। प्रक्षिप्तघृतादिके तापके एकेनैव पृपकेन सकले पूरिते द्वितीयपूपकादिस्तत्र प्रक्षिप्तो निर्विकृतिकमेव १। तथा त्रयाणां घाणानामुपरि अक्षिप्तापरघृतं यत्तेनैव पतेन पक्वं तच्च २ । तथा गुडधानिका ३ । तथा समुत्सारिते मुकुमारिकादौ पश्चाद्वरितघृतादिखरण्टितायां तापिकायां जलेन मिद्धा लपनश्रीः, ''लहिंगटउ' इत्यर्थः ४ । स्नेहदिग्धतापिकायां परिपक्वः पोतकृतः पूपः पञ्चमं विकृतिगतम् ५। अथ निर्विकृतिकान्याश्रित्य साम्प्रतिकगच्छसामाचारीगतः प्रसङ्गगतो योगेषु कल्प्याकल्प्यविभागो लिख्यते-लहुचुई( लहुबई-पाठान्तरे)-पूपिकापोतकृतपूपक-वेष्टिका-तदिनकृतकरम्भ-घोलादिफूलवघारित( तं-पाठान्तरे)-पूरणवगारिका पटीरडी तक्रादि च कस्मिन्नपि योगेन कल्पन्ते । लहिंगटउं-प्रलेप-ठुआरिआ-गुलवाणी-वगारक-वडी-घारडी-साज्यपक्वक्षारी-सेवई-वघारितचणकादीनि श्री उत्तराध्ययनयोगेषु श्री आचाराङ्गमध्यगतसप्तकाध्ययनेषु चमरोदशकानुज्ञां ૧ અહીં વર્ણવેલાં ઘણાં ખાદ્ય પદાર્થોનાં નામે આજે પણ ભારવાડમાં પ્રચલિત છે. વિભાગી Ligda પ્રસ્તાવના [२१] Jain Education Interation For Private & Personal Use Only W w.janelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy