SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञकच्छपरिङ्गितम् , ऊर्ध्वस्थितस्य तेत्तीसन्नयराए' इत्यादिसूत्रमुच्चारयत उपविष्टस्य वा 'अहोकायं' इत्यादिसूत्र तृतीयः वृत्ति- मुच्चारयतोऽग्रतोऽभिमुखं पश्चादभिमुखं च रिङ्गतश्चलतो वन्दनम् । ७ । प्रकाशः विभूषितं मत्स्योद्वत्तम् , उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इवोद्वर्तते उद्वेल्लति यत्र तत् । यद्वा एकं वन्दित्वा द्वितीयस्य साधोतं ।श्लोकः १२९ योगशास्त्रम् ॥ ६५८ ॥ द्वितीयपार्श्वेन रेचकावर्तेन मत्स्यवत् परावृत्य वन्दनम् । ८ । हे मनसा प्रदुष्टम् , शिष्यस्तत्सम्बन्धी वा गुरुणा किश्चित् परुषमभिहितो यदा भवति तदा मनसो दूषितत्वाद् मनसा 5 प्रदुष्टम् । यद्वा बन्यो हीनः केनचिद्गणेन, ततोऽहमेवंविधेनाऽपि वन्दनं दापयितुमारब्ध इति चिन्तयतो वन्दनम् । ९। वन्दनकवेदिकाबद्धम् , जानुनोरुपरि हस्तौ निवेश्य अधो वा पार्श्वयोर्वा उत्सङ्गे वा जानु करद्वयान्तः कृत्वा वा इति पञ्चभिवैदिकाभिर्बद्धं युक्तं वन्दनम् । १० । विस्तरेण बिभ्यत् , 'सङ्घात् कुलात् गच्छात क्षेत्राद्वा निष्कासयिष्येऽहम्' इति भयाद् वन्दनम् । ११ । व्याख्या भजमानम् ' भजते माम् , सेवायां पतितो मम, अग्रे वा मम भजनं करिष्यति, अतोऽहमपि वन्दनसत्कं निहोरकं , 10 निवेशयामि' इति बुद्धया वन्दनम् । १२ । मैत्रीतः, मम मित्रमाचार्य इति आचार्येणेदानी मैत्री भवत्विति वा वन्दनम् । १३ । १ तित्तिसन्नयरा इत्यादि-मु.। तेतीसन्नयरा इत्यादि-सं.॥ २ कार्य काय इत्यादि-मु.॥ ३ उद्वेलते-मु.॥ ४ निःकाखं. सं.॥ ५ मम-नास्ति शां.॥ ६ ततो-गु.॥ Jain Education Intel For Private & Personal use only W w w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy