SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ THEHEREIGHEREHCHEHEHENSIBHEHEREHEHEHREMEMEHEHERESED मूअं च ढड्ढरं चेव चुडुलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं किड़कम्मं पउंजए ॥५॥" [आवश्यकनियुक्ती १२२१-१२२५] अनादृतम् , सम्भ्रमरहितं वन्दनम् । १।। स्तब्धम् , मदाष्टकवशीकृतस्य वन्दनम् । २ । प्रविद्धम् , वन्दनं ददत एव पलायनम् । ३। परिपिण्डितम् , प्रभूतानां युगपद्वन्दनम् , यद्वा कुक्ष्योरुपरि हस्तौ व्यवस्थाप्य परिपिण्डितकरचरणस्याऽव्यक्तसूत्रोच्चारणपुरःसरं वन्दनम् । ४। टोलगति, तिड्डवदुत्प्लुत्योत्प्लुत्य विसंस्थुलं वन्दनम् । ५ । अङ्कशम् , उपकरणे चोलपट्टककल्पादौ हस्ते वा अवज्ञया समाकृष्य अङ्कशेन गजस्येवाचार्यस्योर्ध्वस्थितस्य शयितस्य प्रयोजनान्तरव्यग्रस्य वा वन्दनकार्थमासने उपवेशनम् । न हि पूज्याः कदाचिदप्याकर्षणमर्हन्ति, अविनयत्वादस्य। यद्वा रजोहरणमङ्कशवत् करद्वयेन गृहीत्वा वन्दनम् । यदि वाङ्कुशाक्रान्तस्य हस्तिन इव शिरोनमनोनमने कुर्वाणस्य वन्दनम् ।६।। १ चेअ-सं॥ २ चुइलिं-खं.॥ आवश्यकनियुक्तौ 'चुडुलिं' इति पाठः, हारिभद्रयां वृत्तौ तु [पृ०५४४] "चुइली ति उल्कामिव" इति व्याख्यातम् ॥ 'चुडलियं च' इति धर्मसंग्रहवृत्ती [पृ० १७२] पाठः ॥ 'चुडुलीयं च' इति प्रवचनसारोद्वारे गा० १५४] पाठः॥ ३ हारिभद्रीवृत्तियुते त्वावश्यकनियुक्तिप्रन्थे १२०७-२२११ गाथाङ्कानि॥ ४ कुक्षेरुपरि-मु.॥ ५ विशंस्थुलं-खं. सं.॥ ६ ०पट्टकल्पादौ-मु.॥ CHETCHCHCHCHEHCHCHEHEREHCHERCHCHICHCHCHCHEVCHEREHEHEHave ॥६५७॥ Jain Education Inte ra For Private & Personal use only Elwww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy