________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
द्वात्रिंशदोषा यथा
तृतीयः “अणाढियं च थ९ च पविद्धं परिपिंडियं ।
प्रकाशः
श्लोकः १२९ टोलगइ अंकुसं चेअ तहा कच्छभरिंगिअं ॥ १ ॥
॥ ६५६ ॥ मच्छोव्वत्तं मणसा पउलु तह य वेइयाबद्धं । भयसा चेव भयंत मेत्ती-गारव-कारणा ॥२॥ तेणि पर्डणि चेव रुटुं तज्जियमेव य ।
वन्दनक
सूत्रस्य सढं च हीलिअं चेव तहा विपलिउंचिअं ॥३॥
विस्तरेण दिट्ठमदिटुं च तहा सिंगं च करमोअणं ।
व्याख्या आलिद्धमणालिद्धं ऊणं उत्तरचूलियं ॥ ४ ॥ १ एतद् गाथापञ्चकं प्रवचनसारोद्धारेऽपि [ गा० १५०-१५४ ] वतते, चतुर्दशभिगाथाभिः [गा० १५५-१७३ ] तत्रैव तयार ख्यापि वर्तते; तद्वृत्तावपि विस्तरेण [पृ० ३.-३८] व्याख्यातमस्ति । विचारसारेऽपि गा० ७४१-७४५॥ २ टोलग्गइ-खं । काटोलगाइ-सं.॥ ३ चेव-मु. आवश्यकनियुक्ती च॥ ४ मच्छोवत्तं-सं॥ ५ मणसा य पउटुं-मु.। ६ पडिणि-सं.15
आवश्यकनियुक्तौ च । पडणीअं-मु.॥ ७ विप्पलि०-खं. सं.॥ ८ रभूमिअं-शां. ॥
10
Jain Education Inte
For Private & Personal use only
Rwww.jaintentbrary.org