SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् द्वात्रिंशदोषा यथा तृतीयः “अणाढियं च थ९ च पविद्धं परिपिंडियं । प्रकाशः श्लोकः १२९ टोलगइ अंकुसं चेअ तहा कच्छभरिंगिअं ॥ १ ॥ ॥ ६५६ ॥ मच्छोव्वत्तं मणसा पउलु तह य वेइयाबद्धं । भयसा चेव भयंत मेत्ती-गारव-कारणा ॥२॥ तेणि पर्डणि चेव रुटुं तज्जियमेव य । वन्दनक सूत्रस्य सढं च हीलिअं चेव तहा विपलिउंचिअं ॥३॥ विस्तरेण दिट्ठमदिटुं च तहा सिंगं च करमोअणं । व्याख्या आलिद्धमणालिद्धं ऊणं उत्तरचूलियं ॥ ४ ॥ १ एतद् गाथापञ्चकं प्रवचनसारोद्धारेऽपि [ गा० १५०-१५४ ] वतते, चतुर्दशभिगाथाभिः [गा० १५५-१७३ ] तत्रैव तयार ख्यापि वर्तते; तद्वृत्तावपि विस्तरेण [पृ० ३.-३८] व्याख्यातमस्ति । विचारसारेऽपि गा० ७४१-७४५॥ २ टोलग्गइ-खं । काटोलगाइ-सं.॥ ३ चेव-मु. आवश्यकनियुक्ती च॥ ४ मच्छोवत्तं-सं॥ ५ मणसा य पउटुं-मु.। ६ पडिणि-सं.15 आवश्यकनियुक्तौ च । पडणीअं-मु.॥ ७ विप्पलि०-खं. सं.॥ ८ रभूमिअं-शां. ॥ 10 Jain Education Inte For Private & Personal use only Rwww.jaintentbrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy