________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥८ ॥
द्वितीय विभागस्य विषयानु
९०५-९४२ ९०६-९०७ ९०७-९०९ ९१० ९११-९१२ ९१२-९१३
॥८० ॥
९१४
SHARMERICHEHRELETEHELEHENGEECHEHCHCHCHEHEHEHCHS
लोकभावना
लोकस्वरूपम् सप्तानां पृथिवीनां स्वरूपम् लोकस्य आकृतिः भवनपति-व्यन्तरदेवानां स्थानं नाम इन्द्रादि च ज्योतिषां स्थानं भेदाः संख्यादि च मध्यलोके द्वीप-समुद्र स्वरूपम् जम्बूद्वीपे मेरु-वर्ष-वर्षधरपर्वत-हद-तत्स्थदेवी-देवकुरुत्तरकुरु-वैताढ्यजगत्यादिस्वरूपम् लवणसमुद्रवर्णनम् धातकीखण्ड-कालोदसमुद्र-पुष्करवरद्वीपार्धवर्णनम् मानुषोत्तरपर्वतवर्णनम् प्रज्ञापनासूत्रोक्तानां सार्धपञ्चविंशतेरार्यदेशानां तन्नगराणां च नामानि म्लेच्छानां नामानि षट्पञ्चाशदन्तरद्वीपाः मानुषोत्तरपर्वतात् परतो वर्तमाना द्वीप-समुद्राः पूर्वाचार्यप्रणीतनन्दीश्वरस्तवगाथाभिः विस्तरेण नन्दीश्वरद्वीपवर्णनम् जम्बूद्वीपे तीर्थकृच्चक्रवांविसंख्या
९१४-९१९ ९१९-९२० ९२०-९२१ ९२१-९२२ ९२२-९२५ ९२५-९२६ ९२६-९२७ ९२८-९३५ ९२८-९३५
HEREHEHEYECEMEREHENGERRHERRIERRECRBarera
९३५
Jain Education Intel
For Private & Personal Use Only
iww.jainelibrary.org