________________
BHBHISHEK
॥९७॥
H AREHEREHEARCHESHBHISHEHEHCHEHDHICHCHE
ता न कसायसहाया लेसा जम्हा अणण्णवत्तिरया। जुज्जइ अकसायाणं कसायसंबीवणे तासि ॥ २४ ॥ जइ लेसा निस्संदो कम्माणं ता हविज्ज केसि वा। जइ घाइकम्मजणिया ता केबलिणं न जुज्जइ य ॥२५॥ जइ भवकम्मनिरुद्धा न भवे ताऽजोगिकेवलोणं च । जम्हा लेसाईयं सुक्कज्झाणं चउत्थं जं ॥ २६ ॥ लेसा कसायपुट्टिकारया परमणुभागाण बंधहेऊ य । ठिइमणुभागं कसाया पडिपएसाण जोगा य ।। २७ ॥ कम्मसहचारिकारणअणुभागगुणस्स हेऊणो भणिया। लेसाण सध्वमेवप्पयार विन्नाण उद्दिष्ट्र ॥२८॥ सुविसुद्धा सुपसत्था लेसा सुहझाणसोहिणी भणिया। अविसुद्धा अपसत्था दुहझाणजणियसब्भावा ॥२९॥ अणुभागहेउरूवा भावा पुण कम्मझरणओ दव्वा। करणपवित्तिनिमित्ता जोगाणं सरूवमेयासि ॥३०॥
इति सम्बोधप्रकरणे लेश्याधिकारे पृ०९४-९६ ॥ पृ. ८३१ पं. २ आत्मायत्त... ॥४६-४८॥ तुला-त्रिषष्टि० ६।२७७-७९। पृ. ८३२ पं. ८ द्रव्यादिषु...। तुला-त्रिषष्टि० ६।२।८०-९२।
८३३ पं. १० अस्ततन्द्र . . . ॥४९॥ तुला-त्रिषष्टि० ६।२।९३। ८४० पं. ४ यत् प्रात...। तुला-परिशिष्टपर्वणि १।४०९। ८४० पं. १२ स्वतो...। तुला-त्रिषष्टि० ३।१।३५२-३७०। ८४३ पं. २ इन्द्रोपेन्द्रा... ॥६१-६४ ॥ तुला-त्रिषष्टि० ३।२।१४०। ८४३ पं. ११ अष्टाङ्गना... । ३, ४, ५, ८ श्लोकान् विहाय तुला-त्रिषष्टि० ३।२।१४४-१५०।
८४६ पं. २ श्रोत्रियः... ॥ ६५-६७ ॥ तुला-त्रिषष्टि० ३।४१८३-८५। पृ. ८४७ पं. १२ अज्ञो जन्तु...। तुला-अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा॥ ६३ ॥ इति शिवमहापुराणे सप्तम्यां वायवीयसंहितायां पञ्चमेऽध्याये श्लोकः ।
For Private & Personal Use Only
MEHEHETRETRIEREHEHCHCHCHEMISTREETCHEHEREHENSTEHEREEN
ܘ. ܘ. ܘ. ܘ. ܘ.
. ܩ.
.܂
॥९७॥
Jain Education
|www.jainelibrary.org