________________
श्रीऋषभदेवस्वामिने नमः॥
श्रीशङ्केश्वरपार्श्वनाथाय नमः॥
‘धामा' मण्डन श्रीशान्तिनाथाय नमः ।। णमोऽत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ।।
श्रीगौतमस्वामिने नमः॥ श्रीसद्गुरुदेवेभ्यो नमः॥
EHEREHENSHBHEHEREICHEHEHEREMEHEREHEREHENSISTEHSHOTSHERE
अथ चतुर्थः प्रकाशः ।
- ॥ अहं ॥ धर्म-धर्मिणोर्मेदनयमधिकृत्यात्मनो रत्नत्रयं मुक्तिकारणत्वेनोक्तम् । इदानीमभेदनयाश्रयेणात्मनो रत्नत्रयेणैकत्वमाह
आत्मैव दर्शन-ज्ञान-चारित्राण्यथवा यतेः।
यत्तदात्मक एवैष शरीरमधितिष्ठति ॥१॥ अथवेति भेदनयापेक्षया प्रकारान्तरस्याभेदनयस्य प्रकाशनार्थम् । आत्मैव, न ततो मिन्नानि दर्शन-ज्ञान-चारित्राणि । यतेरिति संबन्धिपदम् ।
१ अई-खं.॥
HINDIBHBHISHEHEICHEREICHEHEHERCHCHCHCHEHICHCHECHCHENER
॥ ७८१॥
Jain Education Inter962
For Private & Personal Use Only
row.jainelibrary.org