SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ श्रीऋषभदेवस्वामिने नमः॥ श्रीशङ्केश्वरपार्श्वनाथाय नमः॥ ‘धामा' मण्डन श्रीशान्तिनाथाय नमः ।। णमोऽत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ।। श्रीगौतमस्वामिने नमः॥ श्रीसद्गुरुदेवेभ्यो नमः॥ EHEREHENSHBHEHEREICHEHEHEREMEHEREHEREHENSISTEHSHOTSHERE अथ चतुर्थः प्रकाशः । - ॥ अहं ॥ धर्म-धर्मिणोर्मेदनयमधिकृत्यात्मनो रत्नत्रयं मुक्तिकारणत्वेनोक्तम् । इदानीमभेदनयाश्रयेणात्मनो रत्नत्रयेणैकत्वमाह आत्मैव दर्शन-ज्ञान-चारित्राण्यथवा यतेः। यत्तदात्मक एवैष शरीरमधितिष्ठति ॥१॥ अथवेति भेदनयापेक्षया प्रकारान्तरस्याभेदनयस्य प्रकाशनार्थम् । आत्मैव, न ततो मिन्नानि दर्शन-ज्ञान-चारित्राणि । यतेरिति संबन्धिपदम् । १ अई-खं.॥ HINDIBHBHISHEHEICHEREICHEHEHERCHCHCHCHEHICHCHECHCHENER ॥ ७८१॥ Jain Education Inter962 For Private & Personal Use Only row.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy